दृश्य: 35 लेखक: HSQY PLASTIC प्रकाशन समय: 2023-04-17 उत्पत्ति: क्षेत्र
CPET (Crystalline Polyethylene Terephthalate) ट्रे सज्जभोजनस्य लोकप्रियं पैकेजिंग् समाधानं भवति, तस्य अद्वितीयगुणानां धन्यवादेन यत् तेषां खाद्यगुणवत्तां रक्षन् उच्चतापमानं सहितुं समर्थं भवति एतेषां ट्रेणां उपयोगः फ्रीजिंग् तः माइक्रोवेव्, ओवन पाकपर्यन्तं विस्तृतप्रयोगेषु कर्तुं शक्यते । तेषां बहुमुख्यता, सुविधा च खाद्यनिर्मातृणां, विक्रेतृणां, उपभोक्तृणां च कृते उद्योगस्य मानकं कृतवन्तः ।
सीपीईटी ट्रे इत्यस्य केचन प्रमुखाः लाभाः तेषां स्थायित्वं, लघुप्रकृतिः, उत्तमाः बाधागुणाः च सन्ति, ये खाद्यस्य ताजगीं निर्वाहयितुं सहायकाः भवन्ति, शेल्फ् जीवनं च विस्तारयन्ति अपि च, सीपीईटी-ट्रे पुनःप्रयोगयोग्याः सन्ति, येन खाद्यपैकेजिंग्-कृते पर्यावरण-अनुकूलः विकल्पः भवति ।
CPET ट्रे इत्यस्य सुरक्षां गुणवत्तां च सुनिश्चित्य अनेकाः नियमाः मानकानि च तेषां उत्पादनं उपयोगं च नियन्त्रयन्ति । एतेषु केचन मार्गदर्शिकाः समीपतः अवलोकयामः।
अमेरिकादेशे खाद्य-औषध-प्रशासनस्य (FDA) दायित्वं भवति यत् CPET-ट्रे-सहितं खाद्य-संपर्क-सामग्रीणां नियमनं भवति । एफडीए एतेषु उत्पादेषु प्रयुक्तानां रसायनानां, योजकानाम् च स्वीकार्यस्तरस्य विषये विशिष्टानि मार्गदर्शिकानि निर्धारयति यत् ते मानवस्वास्थ्यस्य कृते जोखिमं न जनयन्ति इति सुनिश्चितं करोति।
यूरोपीयसङ्घस्य खाद्यपैकेजिंगसामग्री यथा... सीपीईटी ट्रे इत्यस्य नियमनं यूरोपीय आयोगेन रूपरेखाविनियमन (EC) सं 1935/2004 इत्यस्य अन्तर्गतं भवति । अस्मिन् नियमे अन्नस्य सम्पर्कं कुर्वतीनां सामग्रीनां सुरक्षा-आवश्यकतानां रूपरेखा कृता अस्ति, यत्र अनुपालनस्य घोषणा, अनुसन्धान-क्षमता च अस्ति ।
अन्तर्राष्ट्रीयमानकीकरणसङ्गठनस्य (ISO) मानकानि CPET ट्रेषु अपि प्रवर्तन्ते । विचारणीयाः प्रमुखाः ISO मानकाः ISO 9001 (गुणवत्ताप्रबन्धनप्रणाली), ISO 22000 (खाद्यसुरक्षाप्रबन्धनप्रणाली), ISO 14001 (पर्यावरणप्रबन्धनप्रणाली) च सन्ति एते मानकाः CPET ट्रे उत्पादनस्य सुसंगतं गुणवत्ता, सुरक्षा, पर्यावरणीयदायित्वं च सुनिश्चितयन्ति ।
ईसी1907/2006
नियमानाम् मानकानां च अनुपालनं सुनिश्चित्य CPET ट्रेषु कठोरपरीक्षणं करणीयम् । अत्र कृतानां सामान्यपरीक्षाणां अवलोकनं भवति:
सामग्रीपरीक्षणं क्रियते यत् सीपीईटी-ट्रे-मध्ये प्रयुक्ताः कच्चामालाः खाद्यसम्पर्काय सुरक्षिताः सन्ति, नियामक-आवश्यकतानां च पूर्तिं कुर्वन्ति इति सुनिश्चितं भवति । अस्मिन् परीक्षणे सामान्यतया पदार्थानां रचनायाः विश्लेषणं भवति, तथैव तेषां भौतिक-यान्त्रिक-गुणानां विश्लेषणं भवति ।
कार्यप्रदर्शनपरीक्षणेन सीपीईटी-ट्रे-कार्यक्षमतायाः मूल्याङ्कनं भवति, यत्र तेषां उच्चतापमानं सहितुं, बाह्यदूषकाणां विरुद्धं प्रभावी बाधकं निर्वाहयितुं, खाद्यगुणवत्तां च संरक्षितुं क्षमता च अस्ति परीक्षणेषु तापप्रतिरोधः, सीलस्य अखण्डता, प्रभावप्रतिरोधस्य मूल्याङ्कनं च भवितुं शक्नोति ।
प्रवासनपरीक्षणं अत्यावश्यकं यत् सीपीईटी-ट्रे-तः रसायनानि तेषु समाविष्टेषु खाद्येषु प्रवासं न कुर्वन्ति, येन मानवस्वास्थ्यस्य कृते जोखिमः भवति अस्मिन् परीक्षणे ट्रे-इत्येतत् उच्चतापमानं वा भिन्न-भिन्न-खाद्य-अनुकरणकर्तृभिः सह सम्पर्कं वा विविध-स्थितौ, ट्रे-तः अनुकरण-यंत्रं प्रति पदार्थानां स्थानान्तरणस्य मापनं च भवति उपभोक्तृसुरक्षां सुनिश्चित्य परिणामेषु नियामकसीमानां अनुपालनं भवितुमर्हति।
यथा यथा प्लास्टिकप्रदूषणस्य अपशिष्टप्रबन्धनस्य च चिन्ता वर्धते तथा तथा निर्मातृणां कृते सीपीईटी-ट्रे-जीवनस्य अन्त्य-निष्कासनस्य विषये उत्तरदायी-कार्याणि कर्तुं महत्त्वपूर्णम् अस्ति सीपीईटी पुनःप्रयोगयोग्यप्लास्टिकरूपेण वर्गीकृतः अस्ति, अनेके पुनःप्रयोगकार्यक्रमाः च तत् स्वीकुर्वन्ति । तथापि, प्रदूषणं न्यूनीकर्तुं पुनःप्रयोगस्य कार्यक्षमतां अधिकतमं कर्तुं पुनःप्रयोगात् पूर्वं ट्रे सम्यक् स्वच्छं कृत्वा क्रमणं करणीयम् इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति।
पुनःप्रयोगप्रयासानां अतिरिक्तं सीपीईटी-ट्रे-कृते स्थायिसामग्रीणां उपयोगे रुचिः वर्धमाना अस्ति । केचन निर्मातारः स्वस्य पर्यावरणीयप्रभावं न्यूनीकर्तुं जैव-आधारितस्य अथवा पुनःप्रयुक्तस्य प्लास्टिकस्य उपयोगस्य अन्वेषणं कुर्वन्ति, तथापि सीपीईटी-पैकेजिंगस्य प्रमुखलाभान् निर्वाहयन्ति
अधिकस्थायिपैकेजिंगसमाधानस्य अन्वेषणेन पारम्परिकसीपीईटी ट्रे इत्यस्य जैवविघटनीयविकल्पानां विकासः अभवत् । केचन कम्पनयः वनस्पति-आधारित-सामग्रीणां प्रयोगं कुर्वन्ति, यथा बहुलैक्टिक-अम्लम् (PLA) अथवा बहुहाइड्रोक्सी-एल्केनोएट् (PHA), येन समान-प्रदर्शन-लक्षणयुक्तानि ट्रे-निर्माणानि सन्ति, परन्तु पर्यावरण-पदचिह्नं न्यूनीकृतम् अस्ति आगामिषु वर्षेषु पर्यावरण-अनुकूल-पैकेजिंग्-माङ्गल्याः वर्धने एते विकल्पाः अधिकव्यापिताः भवितुम् अर्हन्ति ।
स्वचालनम्, उद्योगः ४.० इत्यादीनां नूतनानां प्रौद्योगिकीनां उद्भवेन पैकेजिंग् उद्योगे महत्त्वपूर्णाः परिवर्तनाः भवन्ति । एताः उन्नतयः CPET ट्रे निर्माणप्रक्रियाणां अनुकूलनं, गुणवत्तानियन्त्रणं सुधारयितुम्, कार्यक्षमतां वर्धयितुं च सहायकाः भवितुम् अर्हन्ति । परन्तु ते कुशलश्रमस्य आवश्यकता, कार्यविस्थापनस्य सम्भावना इत्यादीनि आव्हानानि अपि उपस्थापयन्ति ।
CPET ट्रे नियमानाम् मानकानां च जटिलपरिदृश्यस्य मार्गदर्शनं निर्मातृणां कृते अत्यावश्यकं यत् तेषां उत्पादानाम् सुरक्षा, गुणवत्ता, पर्यावरणीयदायित्वं च सुनिश्चितं भवति। वर्तमानमार्गदर्शिकानां, परीक्षणप्रक्रियाणां, उदयमानप्रवृत्तीनां च विषये सूचिताः सन्तः निर्मातारः उपभोक्तृभ्यः सुरक्षितं सुलभं च पैकेजिंगसमाधानं निरन्तरं प्रदातुं शक्नुवन्ति, तथा च पर्यावरणस्य उपरि तेषां प्रभावं न्यूनीकर्तुं शक्नुवन्ति