स्वच्छतां, ताजगीं च निर्वाहयन् कच्चानां मांसानां संग्रहणं, प्रदर्शनं, परिवहनं च कर्तुं ताजाः मांसस्य ट्रे निर्मितः अस्ति ।
एते ट्रे दूषणं निवारयितुं, रसाः समाविष्टाः, सुपरमार्केट्-कसाही-दुकानेषु मांस-उत्पादानाम् प्रस्तुतिं वर्धयन्ति च ।
गोमांसस्य, शूकरस्य, कुक्कुटस्य, समुद्रीभोजनस्य, अन्येषां नाशवन्तमांसस्य च पॅकेजिंग् कृते तेषां उपयोगः भवति ।
ताजाः मांसस्य ट्रे सामान्यतया खाद्य-स्तरीय-प्लास्टिकैः यथा पीईटी, पीपी, विस्तारित-पोलिस्टायरीन (EPS) च निर्मिताः भवन्ति, यतः तेषां स्थायित्वस्य आर्द्रताप्रतिरोधस्य च कारणम् अस्ति
पर्यावरण-अनुकूल-विकल्पेषु बागास् अथवा ढालित-तन्तु इत्यादीनि जैव-अपघटनीय-कम्पोस्टेबल-सामग्रीणि सन्ति, ये पर्यावरण-प्रभावं न्यूनीकर्तुं साहाय्यं कुर्वन्ति ।
केषुचित् ट्रेषु अतिरिक्तं शोषकं प्याड् भवति यत् अतिरिक्तं द्रवम् अवशोषयितुं मांसस्य ताजगीं च निर्वाहयति ।
मांसस्य ट्रे बाह्यदूषकाणां विरुद्धं रक्षात्मकं बाधकं प्रददति, येन जीवाणुवृद्धेः जोखिमः न्यूनीकरोति ।
अनेकेषु ट्रेषु आर्द्रताशोषकपट्टिकाः सन्ति ये मांसं शुष्कं स्थापयितुं साहाय्यं कुर्वन्ति, दूषणं निवारयन्ति, शेल्फ् आयुः च विस्तारयन्ति ।
केषुचित् ट्रे-विन्यासेषु सम्यक् वायुप्रवाहः नियन्त्रितवायुप्रवाहस्य अनुमतिं ददाति, येन मांसं दीर्घकालं यावत् ताजां तिष्ठति इति सुनिश्चितं भवति ।
पुनःप्रयोगक्षमता ट्रे इत्यस्य सामग्रीसंरचनायाः उपरि निर्भरं भवति । अधिकांशपुनःप्रयोगकार्यक्रमैः पीईटी तथा पीपी मांसस्य ट्रे व्यापकरूपेण स्वीकृताः सन्ति ।
प्रसंस्करणचुनौत्यस्य कारणेन ईपीएस-ट्रे (फेन-ट्रे) न्यूनतया पुनःप्रयोगः भवति, परन्तु केचन सुविधाः तान् स्वीकुर्वन्ति ।
बागास् अथवा ढालित-तन्तु-ट्रे इत्यादयः पर्यावरण-अनुकूलाः विकल्पाः जैव-अपघटनीयाः सन्ति, तेषां खादः कर्तुं शक्यते ।
आम्, मांसस्य विभिन्नभागानाम् अनुकूलतायै ताजाः मांसस्य ट्रे विविधप्रमाणेषु आगच्छन्ति ।
व्यक्तिगतसेवानां कृते मानकट्रे उपलभ्यन्ते, यदा तु बल्कपैकेजिंग् अथवा थोकवितरणस्य कृते बृहत्तरट्रे उपयुज्यन्ते ।
व्यवसायाः भागनियन्त्रणस्य, खुदरा-आवश्यकतानां, ग्राहक-प्राथमिकतानां च आधारेण ट्रे-चयनं कर्तुं शक्नुवन्ति ।
अनेकाः ताजाः मांसस्य ट्रे प्लास्टिकस्य पटलेन सीलबद्धाः कृत्वा वायुरोधकं पुटं निर्मातुं निर्मिताः सन्ति ।
केचन ट्रेस् स्नैप-ऑन् अथवा क्लैम्शेल् ढक्कनैः सह आगच्छन्ति येन अतिरिक्तसुविधा भवति तथा च लीकप्रतिरोधः सुदृढः भवति ।
उत्पादस्य सुरक्षां ग्राहकविश्वासं च सुनिश्चित्य छेदन-स्पष्टमुद्राः अपि प्रयोक्तुं शक्यन्ते ।
उच्चगुणवत्तायुक्ताः ताजाः मांसस्य ट्रे लीक-प्रतिरोधी गुणैः सह डिजाइनं कृत्वा रसाः समाविष्टाः भवन्ति, दूषणं च निवारयन्ति ।
ट्रे-अन्तर्गतं स्थापिताः शोषक-पट्टिकाः अतिरिक्त-आर्द्रतां नियन्त्रयितुं, अव्यवस्थां न्यूनीकर्तुं, खाद्य-सुरक्षासु सुधारं च कर्तुं साहाय्यं कुर्वन्ति ।
स्ट्रेच् फिल्म् इत्यनेन सह सम्यक् सीलबद्धाः ट्रे भण्डारणस्य परिवहनस्य च समये लीकस्य विरुद्धं रक्षणस्य अतिरिक्तं स्तरं प्रदान्ति ।
आम्, बहवः ताजाः मांसस्य ट्रे फ्रीजर-सुरक्षिताः सन्ति, भंगुराः न भूत्वा न्यूनतापमानं सहितुं च डिजाइनं कृतम् अस्ति ।
पीपी तथा पीईटी ट्रे उत्तमं शीतप्रतिरोधं प्रदाति तथा च जमने मांसस्य बनावटं संरक्षितुं सहायकं भवति।
जमेन भण्डारणार्थं उपयुक्तं इति सुनिश्चित्य ट्रे इत्यस्य विनिर्देशानां जाँचः महत्त्वपूर्णः अस्ति ।
अधिकांशः ताजाः मांसस्य ट्रे माइक्रोवेव-उपयोगाय न अभिप्रेताः, विशेषतः ये EPS अथवा PET इत्यस्मात् निर्मिताः सन्ति ।
पीपी-आधारितमांसस्य ट्रे उत्तमं तापप्रतिरोधं प्रदाति तथा च पुनः तापनस्य प्रयोजनार्थं सूक्ष्मतरङ्ग-सुरक्षितं भवितुम् अर्हति ।
माइक्रोवेवमध्ये ताजां मांसस्य ट्रे स्थापयितुं पूर्वं निर्मातुः मार्गदर्शिकाः सर्वदा पश्यन्तु।
व्यवसायाः स्वस्य विपण्य-उपस्थितिं वर्धयितुं उभृत-चिह्नानि, अद्वितीय-रङ्गाः, मुद्रित-ब्राण्डिंग् च सह ताजाः मांस-ट्रे-इत्येतत् अनुकूलितुं शक्नुवन्ति ।
विभिन्नप्रकारस्य मांसपदार्थानाम् विशिष्टपैकेजिंगआवश्यकतानां अनुरूपं कस्टम्-सांचानां आकारानां च निर्माणं कर्तुं शक्यते ।
पर्यावरण-सचेतनाः ब्राण्ड्-संस्थाः स्थायिसामग्रीणां पुनःप्रयोगयोग्यानां पैकेजिंग्-समाधानस्य च विकल्पं कर्तुं शक्नुवन्ति ।
आम्, अनेके निर्मातारः खाद्य-सुरक्षित-मसि-उच्चगुणवत्तायुक्तानां ब्राण्डिंग-प्रविधिनाम् उपयोगेन कस्टम्-मुद्रण-विकल्पान् प्रदास्यन्ति ।
मुद्रितपैकेजिंग् ब्राण्ड्-दृश्यतां वर्धयति तथा च महत्त्वपूर्ण-उत्पाद-सूचनाः यथा भारः, मूल्यनिर्धारणं, अवधि-समाप्ति-तिथिः च प्रदाति ।
अनुसन्धानक्षमतायाः उपभोक्तृसङ्गतिः च कृते छेड़छाड़-प्रत्यक्ष-लेबल्-क्यूआर-कोड्-इत्यादीनि अपि योजयितुं शक्यन्ते ।
व्यवसायाः पैकेजिंग् निर्मातृभ्यः, थोक-आपूर्तिकर्ताभ्यः, ऑनलाइन-वितरकेभ्यः च ताजाः मांस-ट्रे क्रेतुं शक्नुवन्ति ।
एचएसक्यूवाई चीनदेशे ताजामांसस्य ट्रे इत्यस्य प्रमुखः निर्माता अस्ति, यः खाद्य उद्योगस्य कृते अभिनवं टिकाऊ च पैकेजिंग् समाधानं प्रदाति।
बल्क-आदेशानां कृते, व्यवसायाः उत्तम-सौदां सुरक्षितुं मूल्यनिर्धारणस्य, अनुकूलन-विकल्पानां, शिपिंग-रसदस्य च विषये पृच्छितव्याः ।