Please Choose Your Language
भवान् अत्र अस्ति: गृहम्‌ » समाचारं » सीपीईटी ट्रे » CPET सामग्री किमर्थं अनुशंसितं डिस्पोजेबल खाद्यपात्रसामग्री अस्ति?

CPET सामग्री किमर्थं अनुशंसितं डिस्पोजेबल खाद्यपात्रसामग्री अस्ति?

दृश्य: 51     लेखक: HSQY PLASTIC प्रकाशन समय: 2022-04-01 उत्पत्ति: क्षेत्र

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटन
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

सीपीईटी सामग्री परिचय

CPET सामग्री (Crystalline Polyethylene Terephthalate) पर्यावरण-अनुकूलं, जैव-अपघटनीयं प्लास्टिकं भवति, यत् डिस्पोजेबल-खाद्य-पात्रेषु प्रमुख-सामग्रीरूपेण व्यापकरूपेण मान्यतां प्राप्नोति गन्धहीनाः, अस्वादहीनाः, निर्वर्णाः, अविषाक्ताः च, सीपीईटी खाद्यपात्राः सुरक्षिताः स्थायिरूपेण च खाद्यपैकेजिंग् कृते आदर्शाः सन्ति । इत्युपरि HSQY Plastic Group , वयं उच्च-गुणवत्तायुक्तेषु CPET ट्रेषु तथा कंटेनरेषु विशेषज्ञतां प्राप्नुमः। विमानसेवाभोजनं तथा ओवन-सुरक्षितं मध्याह्नभोजनपेटिकां च सहितं विविध-अनुप्रयोगानाम् अयं लेखः अन्वेषयति यत् खाद्यपैकेजिंग् कृते CPET सामग्री किमर्थं शीर्षपरिचयः अस्ति।

HSQY Plastic Group द्वारा खाद्यपैकेजिंगार्थं CPET सामग्रीप्रदर्शनम्

CPET सामग्री किम् ?

सीपीईटी सामग्री पॉलीइथिलीन टेरेफ्थालेट् (PET) इत्यस्य स्फटिकरूपं भवति, यत् उच्चतापप्रतिरोधाय स्थायित्वाय च विनिर्मितम् अस्ति । फोडाप्रक्रिया, वैक्यूम थर्मोफॉर्मिंग्, डाई-कटिंग् इत्यादीनां विशेषप्रक्रियाणां माध्यमेन उत्पादितं सीपीईटी हानिकारकपदार्थान् मुक्तं विना प्रत्यक्षभोजनसंपर्काय ओवनतापनाय च सुरक्षितम् अस्ति अस्य प्रमुखगुणाः सन्ति- १.

  • पर्यावरणमैत्री : जैवविघटनीयं पुनःप्रयोगयोग्यं च, पर्यावरणीयप्रभावं न्यूनीकरोति।

  • सुरक्षा : गन्धहीनं, अस्वादहीनं, निर्वर्णं, अविषाक्तं च, खाद्यसुरक्षामानकानां अनुरूपम्।

  • तापप्रतिरोधः : २२०°C पर्यन्तं ओवन-माइक्रोवेव-उपयोगाय उपयुक्तः ।

  • बाधागुणाः : न्यून-आक्सीजन-पारगम्यता (०.०३%), खाद्यसंरक्षणं वर्धयति ।

CPET बनाम अन्य खाद्य पैकेजिंग सामग्री

अधोलिखिते सारणीयां सीपीईटी सामग्रीयाः तुलना अन्यसामान्य खाद्यपैकेजिंगसामग्रीभिः सह कृता यथा पीपी (पॉलीप्रोपाइलीन) तथा पीईटी:

मानदण्डः सीपीईटी सामग्री पीपी (पॉलीप्रोपाइलीन) पीईटी
ताप प्रतिरोध २२०°C पर्यन्तं, ओवन-सुरक्षितम् १२०°C पर्यन्तं, माइक्रोवेव-सुरक्षितम् ७०°C पर्यन्तं, ओवन-सुरक्षितं न
बाधा गुण ०.०३% आक्सीजन पारगम्यता मध्यम बाधकः उत्तमं बाधकं किन्तु CPET इत्यस्मात् न्यूनम्
पुनःप्रयोगक्षमता अत्यन्तं पुनःप्रयोगयोग्यः, जैवविघटनीयः पुनःप्रयोगयोग्यं किन्तु जैवविघटनीयं न्यूनम् अत्यन्तं पुनःप्रयोगयोग्यम्
खाद्य सुरक्षा अविषाक्तं, न हानिकारकं उत्सर्जनम् सुरक्षितं किन्तु न्यूनतापप्रतिरोधी सुरक्षितं किन्तु ओवन-सुरक्षितं न
अनुप्रयोगाः ओवन ट्रे, विमानसेवाभोजनम् माइक्रोवेवपात्राणि, टेकआउट्-पेटिकाः शीशकाः, शीतभोजनस्य ट्रे

खाद्यपात्रेषु CPET सामग्री किमर्थं अनुशंसिता अस्ति?

सीपीईटी खाद्यपात्राणि तेषां विशिष्टलाभानां कृते अनुकूलाः भवन्ति:

  • ओवन-सुरक्षित : हानिकारकपदार्थान् मुक्तं विना २२०°C पर्यन्तं ओवनेषु तापयितुं शक्यते ।

  • श्रेष्ठाः बाधागुणाः : न्यून-आक्सीजन-पारगम्यता (०.०३%) उत्तमं खाद्यसंरक्षणं सुनिश्चितं करोति ।

  • पर्यावरण-अनुकूलः : जैव-अपघटनीयः पुनःप्रयोज्यः च, यूरोपे अमेरिका-देशे च हरित-पैकेजिंग्-रूपेण मान्यतां प्राप्तम् ।

  • बहुमुखी प्रतिभा : विविधप्रयोगानाम् कृते विभिन्नाकारेषु, आकारेषु, विभागेषु च उपलभ्यते ।

HSQY Plastic Group द्वारा CPET प्लास्टिक खाद्य ट्रेHSQY Plastic Group द्वारा मध्यम आकारस्य CPET खाद्यपेटी

सीपीईटी खाद्यपात्रस्य अनुप्रयोगाः

CPET सामग्रीयाः व्यापकरूपेण उपयोगः भवति: विभिन्नेषु खाद्यपैकेजिंगपरिदृश्येषु

  • विमानसेवायाः भोजनम् : विमानस्य अन्तः भोजनार्थं टिकाऊ, ओवन-सुरक्षिताः ट्रे।

  • ओवन मध्याह्नभोजनपेटिकाः : गृहेषु भोजनालयेषु च तत्परं तापयितुं आदर्शम्।

  • समुद्रीभोजनं सूपपात्रं च : उत्तमबाधागुणैः सह ताजगीं सुनिश्चितं करोति।

  • बेकरी तथा स्नैक् ट्रे : पेस्ट्री तथा स्नैक् कृते डिब्बाबद्ध डिजाइन।

HSQY Plastic Group द्वारा CPET बेकरी बॉक्सHSQY Plastic Group द्वारा CPET खाद्यपात्रम्

CPET सामग्रीयाः वैश्विकबाजारप्रवृत्तयः

२०२४ तमे वर्षे CPET सामग्रीनिर्माणं प्रायः खाद्यपैकेजिंग् कृते वैश्विकं २० लक्षटनं यावत् अभवत् , वृद्धिदरेण सह वार्षिकरूपेण ५% , खाद्यपेयउद्योगे स्थायिपैकेजिंगस्य माङ्गल्या चालितः यूरोपः उत्तर-अमेरिका च कठोरपर्यावरणविनियमानाम् कारणेन स्वीकरणस्य अग्रणीः सन्ति, एशिया-प्रशांतदेशः तु विमानसेवायाः, रेडी-मील्-विपण्यस्य च कारणेन तीव्रगत्या वर्धमानः अस्ति

CPET सामग्रीविषये बहुधा पृष्टाः प्रश्नाः

सीपीईटी सामग्री किम् ?

CPET (Crystalline Polyethylene Terephthalate) इति जैवविघटनीयं, अविषाक्तं प्लास्टिकं यत् ओवन-सुरक्षित-खाद्यपात्रेषु ट्रेषु च उपयुज्यते ।

खाद्यपात्रेषु सीपीईटी-सामग्री किमर्थं अनुशंसिता ?

सीपीईटी इत्यस्य तापप्रतिरोधः (२२० डिग्री सेल्सियसपर्यन्तं), पर्यावरण-अनुकूलता, उत्तमबाधागुणः (०.०३% आक्सीजनपारगम्यता) च इति कारणेन अनुशंसितम् अस्ति ।

किं CPET सामग्री भोजनाय सुरक्षिता अस्ति ?

आम्, सीपीईटी गन्धहीनं, अस्वादहीनं, अविषाक्तं, भोजनसंपर्कार्थं सुरक्षितं च भवति, तापनस्य समये हानिकारकं उत्सर्जनं नास्ति ।

किं सीपीईटी सामग्री पुनःप्रयोगयोग्यम् ?

आम्, सीपीईटी अत्यन्तं पुनःप्रयोगयोग्यं जैवविघटनीयं च अस्ति, येन खाद्यपैकेजिंग् कृते पर्यावरण-अनुकूलः विकल्पः अस्ति ।

सीपीईटी खाद्यपात्राणि किमर्थम् उपयुज्यन्ते ?

विमानसेवाभोजनं, ओवन-सुरक्षितं मध्याह्नभोजनपेटिका, समुद्रीभोजनं, सूपं, बेकरी, जलपानस्य पैकेजिंग् च कृते सीपीईटी-पात्रेषु उपयोगः भवति ।

HSQY प्लास्टिकसमूहं किमर्थं चिनोति?

As a leading Chinese plastic tray manufacturer , HSQY Plastic Group offers a wide range of CPET food containers , यत्र ट्रे, सूपपात्रं, समुद्रीभोजनपात्रं, स्नैक् ट्रे, तथा च विमानसेवाभोजनस्य ट्रे च सन्ति। अस्माकं उत्पादाः भवतः आवश्यकतानां पूर्तये आकारे, आकारे, मात्रायां च अनुकूलनीयाः सन्ति।

अद्यैव निःशुल्कं उद्धरणं प्राप्नुवन्तु! भवतः परियोजनायाः चर्चां कर्तुं अस्माभिः सह सम्पर्कं कुर्वन्तु, ततः वयं प्रतिस्पर्धात्मकं उद्धरणं समयरेखां च प्रदास्यामः।

अस्माकं सर्वोत्तम उद्धरणं प्रयोजयन्तु

निगमन

पर्यावरण-अनुकूलता, ताप-प्रतिरोधः, उत्तम-बाधा-गुणाः च इति कारणेन डिस्पोजेबल-खाद्य-पात्रेषु सीपीईटी-सामग्री शीर्ष-विकल्पः अस्ति । विमानसेवाभोजनात् आरभ्य ओवन-सुरक्षितमध्याह्नभोजनपेटिकापर्यन्तं सीपीईटी-भोजन-ट्रे अतुलनीयसुरक्षां स्थायित्वं च प्रददति । HSQY Plastic Group उच्चगुणवत्तायुक्तानां CPET पैकेजिंगसमाधानानाम् कृते भवतः विश्वसनीयः भागीदारः अस्ति . अद्यैव अस्माभिः सह सम्पर्कं कुर्वन्तु यत् भवतः आवश्यकतानां कृते सम्यक् समाधानं ज्ञातुं शक्नुवन्ति।

सामग्रीसूची सूची
अस्माकं सर्वोत्तम उद्धरणं प्रयोजयन्तु

अस्माकं सामग्रीविशेषज्ञाः भवतः आवेदनस्य समीचीनसमाधानं चिन्तयितुं, उद्धरणं विस्तृतं समयरेखां च एकत्र स्थापयितुं साहाय्यं करिष्यन्ति।

ई-मेलः : १.  {[त०]} २.

समर्थनम्‌

© COPYRIGHT   2025 HSQY PLASTIC GROUP सर्वाधिकार सुरक्षित।