परिचय करण .पीवीसी फोम बोर्ड का
PVC फोम बोर्ड, Polyvinyl क्लोराइड फोम बोर्ड के रूप में भी जानते हैं, एक टिकाऊ, बंद-कोशिका, मुक्त-फेनिंग पीवीसी बोर्ड है। PVC Foam बोर्डस्य उत्तमप्रभावप्रतिरोधस्य, उच्चबलस्य, स्थायित्वस्य, न्यूनजलस्य अवशोषणस्य, उच्चजङ्गमप्रतिरोधस्य, अग्निप्रतिरोधस्य इत्यादीनां लाभाः सन्ति।एतत् प्लास्टिकपत्रं सुलभं भवति तथा च सुलभतया आराशं कर्तुं शक्यते, मरणं, कटनं, खननं वा स्टेपल् कृतम् अथवा स्टेपल् कृताः अनुप्रयोगानाम् अनुकूलतां प्राप्तुं शक्नुवन्ति।
PVC फोम बोर्ड अपि लकड़ी वा एल्युमिनियम इत्यादीनां अन्यसामग्रीणां महान् विकल्पः अपि अस्ति तथा च सामान्यतया किमपि क्षतिं विना ४० वर्षाणि यावत् स्थातुं शक्नोति। एते बोर्डाः सर्वप्रकारस्य आन्तरिक-बाह्य-स्थितीनां सहनं कर्तुं शक्नुवन्ति, यत्र कठोर-वायुः अपि अस्ति ।