Please Choose Your Language
You are here: गृहम्‌ » प्लास्टिकपत्रम् » पॉलीकार्बोनेट फिल्म » ऑप्टिकल ग्रेड पॉलीकार्बोनेट् फिल्म

ऑप्टिकल ग्रेड पॉलीकार्बोनेट फिल्म

ऑप्टिकल् ग्रेड् पॉलीकार्बोनेट् फिल्म् इति किम् ?

ऑप्टिकल ग्रेड पॉलीकार्बोनेट फिल्म प्रीमियम पॉलीकार्बोनेट् रालतः निर्मितं अत्यन्तं पारदर्शकं प्लास्टिकं फिल्मं भवति, यत् उत्तमस्पष्टतायाः न्यूनविकृतिस्य च आवश्यकतां विद्यमानानाम् ऑप्टिकल अनुप्रयोगानाम् कृते अभियंता अस्ति
अस्य उच्चप्रकाशसञ्चारः, उत्तमः आघातप्रतिरोधः, न्यूनधुन्धगुणः च इति प्रसिद्धः ।
इदं चलच्चित्रं लेन्स, प्रदर्शनं, प्रकाशमार्गदर्शकेषु, उच्चसटीकविद्युत्यन्त्रेषु च उपयोगाय आदर्शम् अस्ति ।


प्रकाशीयबहुकार्बोनेट्-पटलस्य प्रमुखविशेषताः कानि सन्ति ?

ऑप्टिकल पीसी फिल्म अनेक उत्कृष्टविशेषताः प्रदाति:
• असाधारणस्पष्टता प्रकाशसंचरणं च (89–91% पर्यन्तं)
• न्यूनतमद्विअपवर्तनविकृतिसहितं ऑप्टिकल-ग्रेडपृष्ठं
• उच्चप्रभावशक्तिः, काचस्य ऐक्रेलिकस्य च दूरं अतिक्रान्तवती
• उत्तमआयामीस्थिरता तथा न्यूनसंकोचनं
• सतहविकल्पेषु चमक/चमक, चमक/मैट, अथवा कठोर-लेपितपरिष्करणं भवति


केषु अनुप्रयोगेषु प्रकाशीयश्रेणीयाः बहुकार्बोनेट्-पटलस्य आवश्यकता भवति ?

अस्य चलच्चित्रस्य व्यापकरूपेण उपयोगः भवति:
• टचपैनलः तथा कैपेसिटिव स्विच ओवरले
• एलसीडी तथा ओएलईडी प्रदर्शनविण्डो
• बैकलिट् प्रणाल्याः प्रकाशविसारकाः प्रकाशमार्गदर्शकाः च
• ऑप्टिकललेन्साः सुरक्षात्मककवराः च
• ऑटोमोटिव HUD प्रदर्शनाः गेजपैनलाः च
अस्य न्यूनद्विप्रतिवर्तनं श्रेष्ठं ऑप्टिकलप्रदर्शनं च परिशुद्धप्रकाशविज्ञानस्य इलेक्ट्रॉनिक्सस्य च कृते पसन्दस्य सामग्रीं करोति।


ऑप्टिकल पीसी फिल्म स्क्रैच-प्रतिरोधी अस्ति वा कठिन-लेपितम्?

खरोंचप्रतिरोधाय रासायनिकस्थायित्वाय च वैकल्पिककठिनलेपितपृष्ठैः सह प्रकाशीयपॉलीकार्बोनेट्-पटलाः उपलभ्यन्ते ।
एते लेपनाः चलच्चित्रस्य आयुः विस्तारयन्ति, उच्चसम्पर्कवातावरणेषु अपि दृश्यस्पष्टतां निर्वाहयन्ति च ।
अनुरोधेन एण्टी-ग्लेर्, एण्टी-रिफ्लेक्टिव, एण्टी-फॉग लेपन अपि प्रयोक्तुं शक्यते ।


ऑप्टिकल् पीसी फिल्म् पीईटी अथवा पीएमएमए फिल्म् इत्यनेन सह कथं तुलना भवति?

पीईटी-चलच्चित्रस्य तुलने ऑप्टिकल् पीसी-चलच्चित्रं उत्तमं प्रभावप्रतिरोधं तापमानसहिष्णुतां च प्रदाति ।
यद्यपि पीएमएमए (ऐक्रेलिक) प्रकाशसंचरणं अधिकं भवति तथापि पॉलीकार्बोनेट् उत्तमं स्थायित्वं प्रकाशीयसपाटतां च प्रदाति ।
अस्य न्यूनयुद्धपृष्ठं स्थिरं प्रकाशीय-अक्षं च सटीक-इञ्जिनीयरिङ्ग-अनुप्रयोगानाम् कृते अधिकं उपयुक्तं करोति ।


के स्थूलताः परिमाणाः च उपलभ्यन्ते ?

सामान्यमोटाई ०.१२५ मि.मी.तः १.५ मि.मी.पर्यन्तं भवति, यद्यपि अनुकूलितमापकस्य उत्पादनं कर्तुं शक्यते ।
मानकपत्रविस्तारः ६१० मि.मी.तः १२२० मि.मी.पर्यन्तं भवति, यस्य लम्बता रोलेषु अथवा कटपत्रेषु भवति ।
परियोजनायाः आवश्यकतानां आधारेण तथा च डाई कटिंग् अथवा थर्मोफॉर्मिंग् इत्यादीनां निर्माणप्रक्रियाणां आधारेण आकाराः अनुरूपाः भवितुम् अर्हन्ति ।


ऑप्टिकल् पीसी फिल्म् मुद्रितं वा लेपितं वा कर्तुं शक्यते वा?

आम्, प्रकाशिकश्रेणीयाः पॉलीकार्बोनेट्-चलच्चित्रस्य पृष्ठभागः स्क्रीन-मुद्रणं, पराबैंगनी-मुद्रणं, डिजिटल-मुद्रणं च समाविष्टानि विविधानि मुद्रण-विधयः समर्थयति ।
इदं चिपकणं लेमिनेशनं, पराबैंगनीविरोधी उपचारं, प्रकाशीयलेपनार्थं स्पटरिंग् च इत्यनेन सह अपि सङ्गतम् अस्ति ।
पृष्ठस्य समुचितं उपचारं उत्तमं मसिस्य आसंजनं स्थायित्वं च सुनिश्चितं करोति ।


प्रकाशीयश्रेणीयाः बहुकार्बोनेट्-चलच्चित्रं पराबैंगनी-स्थिरं वा ?

मानक-पीसी-चलच्चित्रं पराबैंगनी-संपर्केन सह कालान्तरे पीतं भवति ।
परन्तु प्रकाशिकश्रेणीरूपान्तराणि पराबैंगनी-अवक्षेपणं प्रतिरोधयितुं पराबैंगनी-स्थिरीकरणं वा लेपितानि वा भवितुम् अर्हन्ति ।
पराबैंगनी-संरक्षिताः संस्करणाः बहिः अथवा दीर्घकालीनप्रकाश-संपर्क-अनुप्रयोगानाम् आदर्शाः सन्ति ।


किं एतत् चलच्चित्रं स्वच्छकक्षस्य चिकित्साप्रयोगाय च उपयुक्तम् अस्ति ?

आम्, चिकित्सा-इलेक्ट्रॉनिक-प्रकाश-विज्ञानस्य कृते आवश्यकं शुद्धतां कण-नियन्त्रणं च पूरयितुं प्रायः स्वच्छकक्ष-वातावरणेषु प्रकाशिक-पीसी-चलच्चित्रस्य निर्माणं भवति
जैवसंगततायाः कृते FDA तथा ISO 10993 मानकानां अनुरूपेषु ग्रेड्-मध्ये अपि उपलभ्यते, येन चिकित्सा-उपकरणानाम्, निदान-जालकस्य, सुरक्षात्मक-कवरस्य च कृते उपयुक्तं भवति


ऑप्टिकल् पीसी फिल्म् पुनःप्रयोगः कर्तुं शक्यते वा ?

पॉलीकार्बोनेट् एकः उष्णप्लास्टिकः अस्ति, सः पूर्णतया पुनःप्रयोगयोग्यः अस्ति ।
प्रयुक्तानि प्रकाशीयचलच्चित्राणि संग्रह्य पुनः संसाधितुं शक्यन्ते, येन अधिकस्थायिनिर्माणे योगदानं भवति ।
अनेकाः आपूर्तिकर्ताः हरित-अनुप्रयोगानाम् कृते पर्यावरण-अनुकूलं, बीपीए-रहितं, अथवा RoHS-अनुरूपं ग्रेड् अपि प्रदास्यन्ति ।

उत्पाद श्रेणी

अस्माकं सर्वोत्तम उद्धरणं प्रयोजयन्तु

अस्माकं सामग्रीविशेषज्ञाः भवतः आवेदनस्य समीचीनसमाधानं चिन्तयितुं, उद्धरणं विस्तृतं समयरेखां च एकत्र स्थापयितुं साहाय्यं करिष्यन्ति।

ई-मेलः : १.  {[त०]} २.

समर्थनम्‌

© COPYRIGHT   2025 HSQY PLASTIC GROUP सर्वाधिकार सुरक्षित।