HSQY
कृष्णः श्वेतः, स्पष्टः, वर्णः
एचएस२६१७१
२६०x१७५x११०मिमी
200
उपलब्धता : १. | |
---|---|
HSQY PP प्लास्टिक मांस ट्रे
वर्णनम्:
शाकं, ताजां मांसं, मत्स्यं, कुक्कुटं च पॅकेजिंग् कर्तुं उद्योगे पीपी प्लास्टिकस्य मांसस्य ट्रे लोकप्रियः विकल्पः अभवत् । एते ट्रे अनेके लाभाः प्रददति ये स्वच्छतां सुनिश्चितं कुर्वन्ति, शेल्फ् आयुः विस्तारयन्ति, उत्पादस्य प्रस्तुतिः च वर्धयन्ति । HSQY भवन्तं ताजामांसपैकेजिंगसमाधानस्य विकल्पं प्रदाति तथा च कस्टम् डिजाइनविकल्पान् आकारान् च प्रदाति।
आयामाः | 260 * 175 * 110 मिमी, अनुकूलित |
डिब्बा | १, अनुकूलितम् |
पदार्थ | पॉलीप्रोपाइलीन प्लास्टिक |
वर्ण | कृष्णः, श्वेतः, स्पष्टः, वर्णः, अनुकूलितः |
> स्वच्छता तथा खाद्यसुरक्षा
पीपी प्लास्टिकस्य मांसस्य ट्रे नाशवन्तपदार्थानाम् स्वच्छतां सुरक्षितं च पैकेजिंग् समाधानं प्रदाति। मांसस्य, मत्स्यस्य, कुक्कुटस्य वा अखण्डतां रक्षितुं, दूषणं निवारयितुं, तस्य गुणवत्तां च रक्षितुं च ते निर्मिताः सन्ति । एते ट्रे जीवाणुः, आर्द्रतां, प्राणवायुः च अवरुद्धयन्ति, येन दूषणस्य, आहारजन्यरोगस्य च जोखिमः न्यूनीकरोति ।
> विस्तारित शेल्फ लाइफ
पीपी प्लास्टिकस्य मांसस्य ट्रे इत्यस्य उपयोगेन आपूर्तिकर्ताः विक्रेतारश्च ताजानां मांसानां, मत्स्यानां, कुक्कुटानां च शेल्फ् लाइफ् विस्तारयितुं शक्नुवन्ति । ट्रे इत्यस्य उत्तमाः आक्सीजन-आर्द्रता-प्रतिरोधक-गुणाः सन्ति, येन दूषण-प्रक्रियायाः मन्दतायां सहायता भवति । एतेन उत्पादाः उपभोक्तृभ्यः इष्टतमस्थितौ प्राप्यन्ते, अपव्ययस्य न्यूनीकरणं भवति, ग्राहकसन्तुष्टिः च वर्धते ।
> वर्धितं उत्पादप्रदर्शनम्
पीपी प्लास्टिकस्य मांसस्य ट्रे दृश्यरूपेण आकर्षकं भवति तथा च भवतः उत्पादस्य रूपं वर्धयति। आकर्षकं, नेत्रयोः आकर्षकं प्रदर्शनं कर्तुं ट्रे विविधवर्णैः, डिजाइनैः च उपलभ्यन्ते । स्पष्टचलच्चित्रेषु ग्राहकाः सामग्रीं द्रष्टुं अपि शक्नुवन्ति, येन पैकेज्ड्-मांसस्य ताजगीयां गुणवत्तायां च तेषां विश्वासः वर्धते ।
1. पीपी प्लास्टिकस्य मांसस्य ट्रे माइक्रोवेव-सुरक्षिताः सन्ति वा?
न, पीपी मांसस्य ट्रे माइक्रोवेव-उपयोगाय उपयुक्ताः न सन्ति । ते केवलं पैकेजिंग्, शीतकरणार्थं च निर्मिताः सन्ति ।
2. पीपी प्लास्टिकस्य मांसस्य ट्रे पुनः उपयोक्तुं शक्यते वा ?
यद्यपि पीपी प्लास्टिकस्य मांसस्य ट्रे पुनः उपयोक्तुं शक्यन्ते तथापि स्वच्छतायाः सुरक्षायाश्च विचारः महत्त्वपूर्णः अस्ति । ट्रे-पुनः उपयोगात् पूर्वं सम्यक् सफाई, सेनेटाइजेशनं च आवश्यकम् अस्ति ।
3. पीपी प्लास्टिकस्य ट्रे मध्ये मांसं कियत्कालं यावत् ताजां तिष्ठति?
पीपी प्लास्टिकस्य ट्रे इत्यस्मिन् मांसस्य शेल्फ् लाइफ् मांसस्य प्रकारः, भण्डारणस्य तापमानं, नियन्त्रणप्रथाः च इत्यादीनां विविधकारकाणां उपरि निर्भरं भवति । अनुशंसितमार्गदर्शिकानां अनुसरणं कृत्वा निर्धारितकालान्तरे मांसस्य सेवनं करणीयम् ।
4. पीपी मांसस्य ट्रे व्यय-प्रभाविणः सन्ति वा ?
पीपी प्लास्टिकस्य मांसस्य ट्रे सामान्यतया स्थायित्वस्य, कार्यक्षमतायाः, पुनःप्रयोगक्षमतायाः च कारणेन व्यय-प्रभाविणः भवन्ति । ते खाद्य उद्योगे व्यवसायानां कृते कार्यक्षमतायाः किफायतीत्वस्य च सन्तुलनं प्रददति।