HSQY
०.२५ मि.मी.—५ मि.मी
३००मिमी — १७०० मि.मी
कृष्णः, श्वेतः, स्पष्टः, वर्णितः, अनुकूलितः
1220 * 2440 मिमी, 915 * 1830 मिमी, 1560 * 3050 मिमी, 2050 * 3050 मिमी, अनुकूलित
खाद्य श्रेणी, चिकित्सा श्रेणी, औद्योगिक श्रेणी
मुद्रण, तह बक्से, विज्ञापन, इलेक्ट्रॉनिक गैसकेट, स्टेशनरी उत्पाद, फोटो एल्बम, मत्स्यपालन उपकरण पैकेजिंग, वस्त्र पैकेजिंग तथा सौन्दर्य सामग्री पैकेजिंग, खाद्य एवं औद्योगिक पैकेजिंग
| उपलब्धता : १. | |
|---|---|
उत्पाद विवरण
अस्माकं श्वेतपीपी प्लास्टिकपत्राणि, उच्चगुणवत्तायुक्तानि पॉलीप्रोपाइलीनतः निर्मिताः, उत्तमं यांत्रिकगुणं, रासायनिकप्रतिरोधं, पर्यावरण-अनुकूलं पुनःप्रयोगक्षमता च प्रददति। 0.5mm, 1mm, 2mm च मोटाईषु उपलभ्यन्ते, एतानि पत्राणि खाद्यपैकेजिंग्, चिह्नानि, वस्त्रस्य टेम्पलेट् इत्यादीनां कृते आदर्शाः सन्ति । चिकनीपृष्ठं, स्थिरविरोधीविकल्पैः, अनुकूलनीयवर्णैः च सह, ते स्थायित्वं विद्युत् इन्सुलेशनं च निर्वाहयन्ते विविधाः उद्योगस्य आवश्यकताः पूरयन्ति
| सम्पत्तिविवरणम् | |
|---|---|
| उत्पाद का नाम | श्वेत पीपी प्लास्टिक शीट |
| पदार्थ | पॉलीप्रोपाइलीन (PP) 1 . |
| स्थूलता | 0.5mm, 1mm, 2mm, अथवा अनुकूलनीयम् |
| आकृति | ३'x६', ४'x८', अथवा अनुकूलनीयम् |
| वर्ण | श्वेत, कृष्ण, कस्टम रङ्ग |
| तलं | मसृणः |
| गुणाः | स्थिरताविरोधी, प्रवाहकीय, अग्निरोधक विकल्प |
| अनुप्रयोगाः | खाद्य पैकेजिंग, साइनेज, वस्त्र टेम्पलेट्स, स्टेशनरी |
1. उत्तमयां यांत्रिकगुणाः : वेल्डिंगं प्रक्रियां च कर्तुं सुलभं, स्थायित्वं सुनिश्चितं करोति।
2. रासायनिकप्रतिरोधः : अविषाक्तः प्रबलबाधागुणयुक्तः, खाद्यसंपर्कार्थं सुरक्षितः।
3. अनुकूलनयोग्याः रङ्गाः : श्वेत, कृष्ण, कस्टम् रङ्गयोः उपलभ्यन्ते ।
4. चिकनी सतह : विद्युत् इन्सुलेशनं स्वच्छं रूपं च प्रदाति।
5. स्थिरताविरोधी तथा अग्निरोधकविकल्पाः : स्थिरविरोधी, प्रवाहकीय, अथवा अग्निरोधकगुणैः सह उपलब्धाः सन्ति ।
6. पर्यावरण-अनुकूलं पुनःप्रयोगयोग्यं च : पर्यावरण-दायित्वस्य समर्थनं स्थायि-सामग्री।
1. वस्त्रं जूता च टेम्पलेट् : परिधानस्य पादपरिधानस्य च कृते स्क्रबिंग् बोर्ड्स्, टैग्स्, समर्थनबोर्ड् च।
2. खाद्यं उपहारं च पैकेजिंग् : खाद्यपेटिकाः, खिलौनापैकेजिंग्, जूतापेटिकाः, भण्डारणपेटिकाः च।
3. चिह्नानि च पटलानि : छायाचित्रपृष्ठभूमिः, पृष्ठप्रकाशपटलः, विज्ञापनं, भित्तिपटलः च ।
4. सजावटी अनुप्रयोगाः : मत्स्यस्य टङ्कस्य पृष्ठभूमिः, प्लेसमेट्, लैम्पशेड्, तथा च फोटो एल्बम बोर्ड्।
5. लेखनसामग्री : सञ्चिकापुटं, फोल्डर्, नोटबुककवरं, माउसपैड्, डेस्कपञ्चाङ्गं च ।
6. चिह्नम् : सामानस्य टैग्, कार्यशालायाः चिह्नानि, चेतावनीचिह्नानि, मार्गचिह्नानि च।
अतिरिक्त-अनुप्रयोगानाम् कृते श्वेत-पीपी-प्लास्टिक-पत्राणां अस्माकं श्रेणीं अन्वेष्टुम्।
पैकेजिंग् कृते श्वेतपीपी प्लास्टिकपत्रम्
संकेतनार्थं पॉलीप्रोपाइलीनपत्रम्
श्वेत पीपी शीट पैकेजिंग
- पैकिंग प्रकार : पीई बैग + क्राफ्ट पेपर या पीई लपेटने फिल्म + सुरक्षात्मक कोने + लकड़ी के फूस।
- पैकिंग आकार : 3'x6', 4'x8', अथवा ग्राहकानाम् आवश्यकतानुसारं अनुकूलनीयम्।
- वितरणसमयः : भुगतानं प्राप्तस्य ७-१० दिवसेभ्यः अनन्तरं।
श्वेतपीपी प्लास्टिकपत्राणि पॉलीप्रोपाइलीनतः निर्मिताः भवन्ति, येन पैकेजिंग्, चिह्नानि इत्यादीनां अनुप्रयोगानाम् कृते स्थायित्वं, रासायनिकप्रतिरोधः, पुनःप्रयोगक्षमता च प्राप्यते ।
आम्, ते पर्यावरण-अनुकूलाः पूर्णतया पुनःप्रयोगयोग्याः च सन्ति, स्थायि-प्रथानां समर्थनं कुर्वन्ति ।
मानकमोटाई 0.5mm, 1mm, 2mm च सन्ति, यत्र कस्टम् विकल्पाः उपलभ्यन्ते ।
तेषां उपयोगः खाद्यपैकेजिंग्, वस्त्रस्य टेम्पलेट्, चिह्नानि, लेखनसामग्री, अलङ्कारिकपटलेषु च भवति ।
आम्, निःशुल्कनमूनानि उपलभ्यन्ते; व्यवस्थापनार्थं अस्माभिः सह सम्पर्कं कुर्वन्तु, भवता (DHL, FedEx, UPS, TNT, अथवा Aramex) द्वारा आच्छादितमालवाहनेन सह।
सामान्यतया भुगतानपुष्टेः अनन्तरं ७-१० दिवसाः यावत् वितरणं भवति ।
कृपया स्थूलतायाः, आकारस्य, परिमाणस्य च विवरणं ददातु, ततः वयं तत्क्षणमेव उद्धरणेन प्रतिक्रियां दास्यामः ।
Changzhou Huisu Qinye प्लास्टिक समूह कं, लिमिटेड, 16 वर्षाणाम् अधिककालपूर्वं स्थापितं, श्वेतपीपी प्लास्टिकपत्राणां अन्येषां प्लास्टिकस्य उत्पादानाम् एकः प्रमुखः निर्माता अस्ति। ८ उत्पादनसंस्थानैः सह वयं पैकेजिंग्, साइनेज्, परिधानम् इत्यादीनां उद्योगानां सेवां कुर्मः ।
स्पेन, इटली, जर्मनी, अमेरिका, भारत, ततः परं च ग्राहकैः विश्वसिताः वयं गुणवत्तायाः, नवीनतायाः, स्थायित्वस्य च कृते प्रसिद्धाः स्मः।
पैकेजिंग् कृते प्रीमियम-पॉलीप्रोपाइलीन-पत्राणां कृते HSQY इति चयनं कुर्वन्तु। अद्यैव नमूनानां वा उद्धरणार्थं वा अस्माभिः सह सम्पर्कं कुर्वन्तु!