HSQY
पॉलीप्रोपाइलीन पत्रक
रङ्गिणी
0.1mm - 3 mm, अनुकूलित
उपलब्धता : १. | |
---|---|
रंगीन पॉलीप्रोपाइलीन पत्रक
रङ्गिणः पॉलीप्रोपाइलीन (PP) पत्रिकाः दृग्गतरूपेण आकर्षकं तापप्लास्टिकविलयनम् अस्ति । प्रीमियम-रञ्जकैः युक्तैः उच्चगुणवत्तायुक्तैः पॉलीप्रोपाइलीन-रालैः निर्मिताः एतानि पत्राणि सामग्रीयाः निहितं हल्कं, रासायनिकप्रतिरोधं, स्थायित्वं च धारयन् जीवन्तं, एकरूपं वर्णं प्रदास्यन्ति संरचनात्मकप्रदर्शनस्य दृश्यप्रभावस्य च आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते रङ्गिणः पीपी-पत्राणि आदर्शानि सन्ति, यत्र निर्माणस्य पर्यावरणस्य च स्थायित्वस्य अतिरिक्तलाभाः सन्ति
HSQY Plastic एकः प्रमुखः पॉलीप्रोपाइलीनपत्रनिर्माता अस्ति । वयं भवद्भ्यः चयनार्थं विविधवर्णेषु, प्रकारेषु, आकारेषु च बहुप्रोपाइलीनपत्राणां विस्तृतश्रेणीं प्रदामः । अस्माकं उच्चगुणवत्तायुक्ताः पॉलीप्रोपाइलीनपत्राणि भवतः सर्वान् आवश्यकतान् पूर्तयितुं उत्तमं प्रदर्शनं प्रददति।
उत्पाद मद | रंगीन पॉलीप्रोपाइलीन पत्रक |
पदार्थ | पॉलीप्रोपाइलीन प्लास्टिक |
वर्ण | रङ्गिणी |
विस्तार | मैक्स। 1600mm, अनुकूलित |
स्थूलता | ०.२५मिमी - ५ मि.मी |
बनावट | मैट, ट्विल, पैटर्न, रेत,फ्रोस्टेड, आदि। |
अनुप्रयोगः | खाद्यं, चिकित्सा, उद्योगः, इलेक्ट्रॉनिक्सः, विज्ञापनम् इत्यादयः उद्योगाः। |
बहुवर्णविकल्पाः : वर्धितदृश्य-आकर्षणार्थं उज्ज्वल-फीक-प्रतिरोधी-रङ्गानाम् एकां श्रेण्यां उपलब्धम् ।
रासायनिकप्रतिरोधः : अम्लस्य, क्षारस्य, तैलस्य, विलायकस्य च प्रतिरोधं करोति.
Lightweight & Flexible : कटने, थर्मोफॉर्म, निर्माणे च सुलभम्.
प्रभावप्रतिरोधी : दरारं विना आघातं स्पन्दनं च सहते.
आर्द्रता प्रतिरोधी : शून्यजलशोषणं, आर्द्रवातावरणानां कृते आदर्शम्.
सौन्दर्य लचीलापन : सजावटी अथवा कार्यात्मक आवश्यकतानुसारं मैट अथवा चमकदार परिष्करण.
UV-Stabilized Options : पीतत्वं निवारयितुं बहिः उपयोगाय उपलभ्यते.
खुदरा एवं पैकेजिंग् : ब्राण्ड्-युक्ताः प्रदर्शनाः, रङ्गिणः क्लैम्शेल्, सौन्दर्य-प्रसाधन-पैकेजिंग्, तथा च लोगो-एम्बेडेड्-पात्रेषु।
मोटर वाहन : आन्तरिक ट्रिम पैनल, सुरक्षात्मक कवर, सजावटी घटक च।
Construction & Architecture : सजावटी भित्ति-क्लैडिंग्, साइनेज, विभाजनं, तथा च मौसम-प्रतिरोधी मुखौटा।
उपभोक्तृवस्तूनि : क्रीडासामग्री, गृहसामग्री, पाकशालासामग्री च जीवन्तं, सुरक्षितं वर्णपरिष्करणं च।
औद्योगिक : रङ्ग-सङ्केतित-यन्त्र-रक्षकाः, रसायन-भण्डारण-बिन्, सुरक्षा-चिह्नानि च ।
विज्ञापनम् : टिकाऊ बहिः बैनराः, प्रदर्शनीस्थानानि, विक्रयस्थानस्य (POS) प्रदर्शनानि च ।
स्वास्थ्यसेवा : रङ्गलेबलयुक्ताः चिकित्साट्रे, आयोजनप्रणाल्याः, अप्रतिक्रियाशीलसाधनानाम् आवासाः च।