एबीएस प्लास्टिकपत्राणां कटनं समीचीनसाधनैः, तकनीकैः च सुलभं भवति, यत् आवश्यकस्य मोटाई, परिशुद्धतायाः च आधारेण भवति । अत्र कथं :
पतलीपत्राणां कृते (१-२मि.मी.पर्यन्तं) : १.
उपयोगिता-छुरी अथवा स्कोरिंग्-उपकरणम् : यावत् भवन्तः अर्धमार्गं न कटयन्ति तावत् दृढं, पुनः पुनः आघातैः शासकेन सह पत्रं स्कोरं कुर्वन्तु। ततः स्वच्छतया स्नैप कर्तुं स्कोरिंग् रेखायां नमन्तु। आवश्यकतानुसारं वालुकापत्रेण किनारेषु स्निग्धं कुर्वन्तु।
कैंची वा टीन-स्निप्स् : अत्यन्तं पतली-पत्राणां वा वक्र-कटनानां वा कृते भारी-कर्तव्य-कैंची वा स्निप्स् वा सम्यक् कार्यं कुर्वन्ति, यद्यपि किनारेषु समाप्तिः आवश्यकी भवितुम् अर्हति
मध्यमपत्राणां कृते (२-६मि.मी.) : १.
आरा : प्लास्टिकस्य कृते विनिर्मितस्य सूक्ष्मदन्तयुक्तस्य ब्लेडस्य (10-12 TPI) उपयोगं कुर्वन्तु। पत्रं स्थिरपृष्ठे क्लैम्पं कृत्वा स्वरेखां चिह्नितं कृत्वा मध्यमवेगेन कटयन्तु येन घर्षणद्वारा एबीएस द्रवणं न भवति । यदि अतितप्तं भवति तर्हि कटिं जलेन वायुना वा शीतलं कुर्वन्तु।
वृत्ताकारः आरा : कार्बाइड-अग्रयुक्तस्य ब्लेडस्य (उच्चदन्तगणना, ६०-८० टीपीआई) उपयोगं कुर्वन्तु । पत्रं सुरक्षितं कृत्वा शनैः शनैः छित्त्वा तस्य समर्थनं कुर्वन्तु येन स्पन्दनं वा दारणं वा न भवति।
मोटे पटलानां कृते (6mm+):
टेबल आरा : वृत्तारी इव सूक्ष्मदन्तयुक्तस्य कटकस्य उपयोगं कृत्वा पटलं निरन्तरं धक्कायन्तु । चिपिंग् न्यूनीकर्तुं शून्य-निष्कासन-निवेशस्य उपयोगं कुर्वन्तु ।
-बैण्ड् आरा: वक्राणां वा मोटानां कटानाम् कृते महान्; संकीर्णं सूक्ष्मदन्तं कटं प्रयुज्य नियन्त्रणं स्थापयितुं मन्दं गच्छन्तु।
सामान्ययुक्तयः : १.
चिह्नीकरणम् : शासकेन वा टेम्पलेट् वा सह पेन्सिलस्य अथवा मार्करस्य उपयोगं कुर्वन्तु।
सुरक्षा : सुरक्षाचक्षुः मास्कं च धारयन्तु - एबीएस-धूलिः चिडयति भवितुम् अर्हति । वायुप्रवाहयुक्ते क्षेत्रे कार्यं कुर्वन्तु।
नियन्त्रणवेगः : अतिवेगेन प्लास्टिकं द्रवितुं शक्यते; अत्यधिकं मन्दं रूक्षधाराणां कारणं भवितुम् अर्हति । प्रथमं स्क्रैप् इत्यत्र परीक्षणं कुर्वन्तु।
परिष्करणम् : 120-220 ग्रिट् सैण्डपेपरेन चिकनानि किनारेषु वा डिबररिंग्-उपकरणस्य उपयोगं कुर्वन्तु।