HSQY
एबीएस शीट
कृष्णः, श्वेतः, वर्णः
०.३मिमी - ६मिमी
अधिकतमम् । १६००मि.मी
उपलब्धता : १. | |
---|---|
एबीएस शीट
एबीएस (Acrylonitrile Butadiene Styrene) शीटः उच्चप्रदर्शनयुक्तः थर्मोप्लास्टिकः अस्ति यः उत्तमकठोरता, कठोरता, तापप्रतिरोधाय च प्रसिद्धः अस्ति । इदं उष्णप्लास्टिकं विस्तृतगुणानां अनुप्रयोगानाञ्च कृते विविधश्रेणीषु उत्पाद्यते । एबीएस प्लास्टिकपत्रकं सर्वेषां मानकानां तापप्लास्टिकप्रक्रियाकरणविधीनां उपयोगेन संसाधितुं शक्यते, यन्त्रेण च सुलभं भवति । एतत् पत्रं सामान्यतया उपकरणस्य भागानां, वाहनस्य आन्तरिकस्य भागस्य च, विमानस्य अन्तःभागस्य, सामानस्य, ट्रे इत्यादीनां कृते उपयुज्यते ।
एचएसक्यूवाई प्लास्टिक एबीएस शीट् इत्यस्य प्रमुखः निर्माता आपूर्तिकर्ता च अस्ति । एबीएस-पत्राणि भवतः सर्वासु आवश्यकतासु अनुकूलतया मोटाई, वर्णाः, पृष्ठपरिष्करणं च इति श्रेण्यां उपलभ्यन्ते ।
उत्पाद मद | एबीएस शीट |
पदार्थ | ए बी एस प्लास्टिक |
वर्ण | श्वेतः, कृष्णः, वर्णः |
विस्तार | मैक्स। १६००मि.मी |
स्थूलता | ०.३मिमी - ६मिमी |
अनुप्रयोगः | गृहोपकरणम्, वाहनम्, विमानयानम्, उद्योगः इत्यादयः। |
उच्च तन्यता बल एवं कठोरता
उत्तम Formability
उच्च प्रभाव ताकत एवं कठोरता
उच्च रासायनिक प्रतिरोध
वांछनीय आयामी स्थिरता
उच्च जंग एवं घर्षण प्रतिरोध
उत्कृष्ट उच्च तथा निम्न तापमान प्रदर्शन
Easy To Machine And Fabricate
मोटर वाहन : कारस्य अन्तःभागाः, वाद्यपटलाः, द्वारपटलाः, सजावटीभागाः इत्यादयः।
इलेक्ट्रॉनिक्स : इलेक्ट्रॉनिक उपकरण आवास, फलक तथा कोष्ठक आदि।
गृहे उत्पादाः : फर्निचरघटकाः, पाकशाला तथा स्नानगृहस्य फिटिंगम् इत्यादयः।
औद्योगिक उपकरण : औद्योगिक उपकरण, यांत्रिक घटक, पाइप एवं फिटिंग आदि।
निर्माण एवं निर्माण सामग्री : भित्ति फलक, विभाजन, अलंकार सामग्री आदि।