दृश्य: 29 लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-03-25 मूल: क्षेत्र
PVC, पूर्णं नाम PolyvinylCloride, मुख्यः घटकः Polyvinyl क्लोराइडः अस्ति, अन्ये घटकाः च योजिताः सन्ति येन तस्य तापप्रतिरोधः, कठोरता, निकासी इत्यादयः वर्धयितुं शक्यते
PVC इत्यस्य उपरितनस्तरः Lacquer अस्ति, मध्ये मुख्यः घटकः Polyvinyl क्लोराइड् अस्ति, तथा च अधः स्तरः पृष्ठलेपनं चिपकणं भवति ।
पीवीसी सामग्री अद्यत्वे विश्वस्य सुप्रेमी, लोकप्रियः, व्यापकरूपेण च प्रयुक्तः कृत्रिमसामग्री अस्ति । अस्य वैश्विकः उपयोगः सर्वेषु कृत्रिमसामग्रीषु द्वितीयः उच्चतमः अस्ति । सांख्यिकीयानुसारं १९९५ तमे वर्षे एव यूरोपे पीवीसी-उत्पादनस्य उत्पादनं प्रायः ५० लक्षं टन आसीत्, तस्य उपभोगः ५३ लक्षं टन आसीत् । जर्मनीदेशे पीवीसी-उत्पादनस्य, उपभोगस्य च औसतं १४ लक्षं टनम् । PVC इत्यस्य उत्पादनं कृत्वा विश्वव्यापीरूपेण 4% वृद्धि-दरेन प्रयोज्यते । दक्षिणपूर्व एशियायां पीवीसी इत्यस्य वृद्धिः विशेषतया उल्लेखनीयः अस्ति, दक्षिणपूर्व एशियादेशेषु आधारभूतसंरचनानिर्माणस्य तत्कालावश्यकता धन्यवादः। त्रि-आयामी-पृष्ठ-चलच्चित्रं उत्पादयितुं शक्नुवन्ति इति सामग्रीषु PVC सर्वाधिकं उपयुक्तं सामग्री अस्ति ।
पीवीसी मृदु पीवीसी फिल्म तथा कठोर पीवीसी पत्रिकायां विभक्तुं शक्यते। तेषु, Rigid PVC शीट् मार्केटस्य प्रायः 2/3 अस्ति, तथा च Soft PVC 1/3 भवति । मृदु पीवीसी चलच्चित्रं सामान्यतया तल-छत-चर्म-पृष्ठस्य कृते उपयुज्यते । परन्तु यतः मृदु PVC मृदुकरणकर्तारः सन्ति, तस्मात् भंगुराः भवितुं सुलभं भवति, तस्य संग्रहणं कठिनं भवति, अतः तस्य उपयोगस्य व्याप्तिः सीमितं भवति । इदं Soft PVC चलच्चित्रस्य कठोर PVC शीट् च मध्ये अपि अन्तरम् अस्ति । कठोर PVC पत्रिकायां मृदुकरणकर्तारः न सन्ति, अतः तस्य उत्तमं लचीलं, रूपं प्राप्तुं सुलभं, न तु भंगुरं, अ-विषाक्तं, प्रदूषण-रहितं च भवितुम्, दीर्घः भण्डारणसमयः च भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . अस्य स्पष्टलाभानां कारणात्, अस्य महत् विकासः, अनुप्रयोगमूल्यं च अस्ति ।