सीपीईटी-ट्रे -४०°C तः +२२०°C पर्यन्तं विस्तृतं तापमानपरिधिं भवति, येन ते उष्ण-ओवन-मध्ये अथवा माइक्रोवेव-मध्ये शीतलन-प्रत्यक्ष-पाकयोः कृते उपयुक्ताः भवन्ति CPET प्लास्टिकस्य ट्रे खाद्यनिर्मातृणां उपभोक्तृणां च कृते सुविधाजनकं बहुमुखी च पैकेजिंग् समाधानं प्रदाति, येन ते उद्योगे लोकप्रियं विकल्पं भवन्ति।
सीपीईटी-ट्रे-इत्यस्य लाभः अस्ति यत् ते द्विगुण-ओवन-सुरक्षिताः भवन्ति, येन ते पारम्परिक-ओवन-माइक्रोवेव्-मध्ये उपयोगाय सुरक्षिताः भवन्ति । सीपीईटी खाद्यट्रे उच्चतापमानं सहितुं शक्नुवन्ति तथा च स्वस्य आकारं निर्वाहयितुं शक्नुवन्ति, एषा लचीलता खाद्यनिर्मातृभ्यः उपभोक्तृभ्यः च लाभाय भवति यतः एतत् सुविधां उपयोगे सुगमतां च प्रदाति।
CPET ट्रे, अथवा Crystalline Polyethylene Terephthalate ट्रे, एकप्रकारस्य खाद्यपैकेजिंग् अस्ति यत् एकस्मात् विशेषप्रकारस्य थर्मोप्लास्टिकसामग्रीतः निर्मितं भवति । सीपीईटी उच्चनिम्नतापमानयोः उत्तमप्रतिरोधाय प्रसिद्धः अस्ति, येन विभिन्नानां खाद्यपैकेजिंगप्रयोगानाम् अयं लोकप्रियः विकल्पः अस्ति ।
आम्, CPET प्लास्टिकस्य ट्रे ओवेनेबलाः सन्ति। ते -४०°C तः २२०°C (-४०°F तः ४२८°F) यावत् तापमानं सहितुं शक्नुवन्ति, येन तेषां उपयोगः माइक्रोवेव ओवनेषु, पारम्परिकेषु ओवनेषु, जमेन भण्डारणस्थाने अपि कर्तुं शक्यते
CPET ट्रे तथा PP (Polypropylene) ट्रे इत्येतयोः मध्ये मुख्यः अन्तरः तेषां तापप्रतिरोधः, सामग्रीगुणः च अस्ति । सीपीईटी ट्रे अधिकं तापप्रतिरोधी भवति तथा च माइक्रोवेव तथा पारम्परिक ओवनयोः उपयोगः कर्तुं शक्यते, यदा तु पीपी ट्रे सामान्यतया माइक्रोवेव अनुप्रयोगेषु अथवा शीतभण्डारणार्थं उपयुज्यते सीपीईटी उत्तमं कठोरताम्, दारणप्रतिरोधं च प्रदाति, यदा तु पीपी ट्रे अधिकं लचीलं भवति, कदाचित् न्यूनमहत्त्वपूर्णं च भवितुम् अर्हति ।
सीपीईटी ट्रे इत्यस्य उपयोगः विभिन्नानां खाद्यपैकेजिंग-अनुप्रयोगानाम् कृते भवति, यत्र तत्परभोजनं, बेकरी-उत्पादाः, जमे खाद्यानि, अन्ये च नाशवन्तः वस्तूनि सन्ति, येषां पुनः तापनं वा ओवन-माइक्रोवेव-मध्ये वा पाकं वा आवश्यकं भवति
सीपीईटी, पीईटी च द्वयोः प्रकारयोः पॉलीएस्टरयोः सन्ति, परन्तु तेषां आणविकसंरचनायाः कारणात् भिन्नाः गुणाः सन्ति । सीपीईटी पीईटी इत्यस्य स्फटिकरूपं भवति, यत् अस्य कठोरता वर्धयति, उच्चनिम्नतापमानयोः प्रति उत्तमं प्रतिरोधं च ददाति । पीईटी सामान्यतया पेयस्य शीशकानां, खाद्यपात्रस्य, अन्येषां च पैकेजिंग् अनुप्रयोगानाम् कृते उपयुज्यते येषु तापमानसहिष्णुतायाः समानपरिमाणस्य आवश्यकता नास्ति । पीईटी अधिकं पारदर्शी भवति, यदा तु सीपीईटी प्रायः अपारदर्शकः अथवा अर्धपारदर्शकः भवति ।