001
१ विभागः २.
६.७७ x ३.८२ x १.३८ इञ्च् ।
१० औंस ।
१३ छ
600
उपलब्धता : १. | |
---|---|
001 - सीपीईटी ट्रे
सीपीईटी ट्रे विविधव्यञ्जनानां, खाद्यशैल्याः, अनुप्रयोगानाम् च कृते उपयुक्ताः सन्ति । सीपीईटी खाद्यपात्रं कतिपयदिनानि पूर्वं बैच-रूपेण निर्मितुं शक्यते, वायुरोधकं स्थापयितुं शक्यते, ताजां वा जमेन वा संग्रहीतुं शक्यते, ततः केवलं पुनः तापितं वा पक्वं वा भवति, ते सुविधायै विनिर्मिताः सन्ति। सीपीईटी बेकिंग ट्रे इत्यस्य उपयोगः बेकिंग उद्योगे अपि कर्तुं शक्यते, यथा मिष्टान्नं, केकं वा पेस्ट्री, तथा च सीपीईटी ट्रे इत्यस्य उपयोगः विमानसेवाभोजनोद्योगे बहुधा भवति
आयामाः | 215x162x44mm 3cps, 164.5x126.5x38.2mm 1cp, 216x164x47 3cps, 165x130x45.5mm 2cps, अनुकूलित |
डिब्बे | एकं, द्वौ, त्रयः च विभागाः, अनुकूलिताः |
आकारः | आयत, वर्ग, गोल, अनुकूलित |
क्षमता | 300ml, 350ml, 400ml, 450ml, अनुकूलित |
वर्ण | कृष्णः, श्वेतः, प्राकृतिकः, अनुकूलितः |
सीपीईटी-ट्रे-इत्यस्य लाभः अस्ति यत् ते द्विगुण-ओवन-सुरक्षिताः भवन्ति, येन ते पारम्परिक-ओवन-माइक्रोवेव्-मध्ये उपयोगाय सुरक्षिताः भवन्ति । सीपीईटी खाद्यट्रे उच्चतापमानं सहितुं शक्नुवन्ति तथा च स्वस्य आकारं निर्वाहयितुं शक्नुवन्ति, एषा लचीलता खाद्यनिर्मातृभ्यः उपभोक्तृभ्यः च लाभाय भवति यतः एतत् सुविधां उपयोगे सुगमतां च प्रदाति।
सीपीईटी-ट्रे -४०°C तः +२२०°C पर्यन्तं विस्तृतं तापमानपरिधिं भवति, येन ते उष्ण-ओवन-मध्ये अथवा माइक्रोवेव-मध्ये शीतलन-प्रत्यक्ष-पाकयोः कृते उपयुक्ताः भवन्ति CPET प्लास्टिकस्य ट्रे खाद्यनिर्मातृणां उपभोक्तृणां च कृते सुविधाजनकं बहुमुखी च पैकेजिंग् समाधानं प्रदाति, येन ते उद्योगे लोकप्रियं विकल्पं भवन्ति।
यथा यथा स्थायित्वं अधिका चिन्ता भवति तथा तथा पर्यावरण-अनुकूल-पैकेजिंग्-प्रयोगः अधिकाधिकं महत्त्वपूर्णः भवति । CPET प्लास्टिकस्य ट्रे स्थायिभोजनपैकेजिंग् कृते महान् विकल्पः अस्ति, एतानि ट्रे 100% पुनःप्रयोगयोग्यसामग्रीभिः निर्मिताः सन्ति। ते पुनःप्रयुक्तसामग्रीभ्यः निर्मिताः सन्ति, यस्य अर्थः अस्ति यत् ते अपशिष्टस्य न्यूनीकरणाय, संसाधनानाम् संरक्षणाय च महान् उपायः अस्ति ।
1. आकर्षक, चमकदार रूप
2. उत्तमं स्थिरता गुणवत्ता च
3. उच्चबाधागुणाः तथा च लीकप्रूफ् सीलः
4. किं सेवितं भवति इति द्रष्टुं मुद्राः स्वच्छाः कुर्वन्तु
5. 1, 2, 3 Compartments अथवा custom made इत्यत्र उपलभ्यते
6. लोगो-मुद्रितानि सीलिंग-चलच्चित्राणि उपलभ्यन्ते
7. सीलं कर्तुं उद्घाटयितुं च सुलभम्
सीपीईटी खाद्यट्रे इत्यस्य विस्तृतप्रयोगाः सन्ति, तेषां उपयोगः तादृशानां सामग्रीनां कृते कर्तुं शक्यते येषु गहनं हिमीकरणं, शीतकरणं वा तापनं वा आवश्यकं भवति । सीपीईटी-पात्रेषु -४०°C तः +२२०°C पर्यन्तं तापमानं सहितुं शक्यते । ताजानां, जमेन वा सज्जानां भोजनानां कृते सूक्ष्मतरङ्गे अथवा पारम्परिक-ओवन-मध्ये पुनः तापनं सुलभं भवति ।
CPET ट्रे खाद्यपैकेजिंग उद्योगानां विस्तृतश्रेणीयाः कृते सम्यक् समाधानं भवति, यत् इष्टतमं कार्यक्षमतां कार्यक्षमतां च प्रदाति।
· विमाननभोजनम्
· विद्यालयस्य भोजनम्
· तत्परं भोजनम्
· चक्राणां भोजनम्
· बेकरी उत्पाद
· खाद्यसेवा उद्योग