प्रतिरोध
पीवीसी शीट 01
HSQY
pvc दीपच्छादनपत्रम्
श्वेतः
0.3mm-0.5mm(अनुकूलन)
१३००-१५००मिमी (अनुकूलन) २.
दीपच्छाया
उपलब्धता: | |
---|---|
उत्पाद विवरण
पीवीसी लैम्पशेड् फिल्म् पॉलीविनाइल क्लोराइड् (PVC) इत्यस्मात् निर्मितं पारदर्शकं वा अर्धपारदर्शकं वा पदार्थं भवति, यस्य उपयोगः प्रकाशस्थापनस्य (मुख्यतया टेबललैम्पस्य) डिजाइनं निर्माणे च व्यापकरूपेण भवति न केवलं प्रकाशं प्रभावीरूपेण प्रसारयति अपितु प्रकाशस्थापनस्य आन्तरिकघटकानाम् क्षतिं कर्तुं शक्नुवन्ति बाह्यकारकाणां विरुद्धं उत्तमं रक्षणं अपि ददाति
उत्पाद का नाम:PVC Rigid Film For Lampshade
उपयोगः : टेबल लैम्प छाया
आयाम:1300-1500mm या अनुकूलित आकारों की चौड़ाई
मोटाई:0.3-0.5mm अथवा अनुकूलित मोटाई
सूत्रम्:एलजी अथवा फोर्मोसा पीवीसी रालचूर्णं, आयातितप्रक्रियासाधनं, सुदृढीकरणकारकं, अन्यसहायकसामग्री च
1. उत्तमं बलं कठोरता च।
2. अशुद्धिः विना उत्तमं पृष्ठसमतलता।
3. उत्तमः मुद्रणप्रभावः।
4. उत्पादस्य मोटाईयाः सटीकनियन्त्रणं सुनिश्चित्य स्वचालितं मोटाईमापनयन्त्रम्।
1. उत्तमं प्रकाशसञ्चारः : उत्पादः कोऽपि तरङ्गः, न मत्स्यनेत्रः, न च कृष्णबिन्दवः साधयति, येन दीपछायायाः उत्तमं प्रकाशसञ्चारः भवति तथा च समानरूपेण मृदुप्रकाशः उत्सर्जितः भवति, येन अन्तरिक्षस्य आरामः वर्धते।
2. उच्चतापमानप्रतिरोधः、एंटी-ऑक्सीडेशन तथा एंटी-पीलापन: सूत्रं पूर्णतया आयातित-विरोधी यूवी/विरोधी-स्थिर/विरोधी-ऑक्सीकरण-प्रसंस्करण-सहायकानि तथा MBS-इत्येतत् योजयित्वा सामग्रीयाः पीत-आक्सीडेशन-दर-विलम्बं कृत्वा सुधारितं परिष्कृतं च कृतम् अस्ति, तथा च उत्तम-उच्चतापमान-प्रतिरोध-प्रदर्शनं भवति, येन विभिन्नेषु प्रकाश-वातावरणेषु अधिका सुरक्षा सुनिश्चिता भवति।
3. विविधाः रङ्गाः शैल्याः च: पीवीसी दीपकच्छादनपत्राणि बहुविधवर्णशैलीविकल्पं प्रदातुं शक्नुवन्ति, येन विभिन्नसज्जाशैल्याः आवश्यकताः सहजतया पूर्यन्ते।
4. उत्तमं समतलता सुलभं च प्रसंस्करणम् : एतत् सामग्रीं कटनं, मुद्रांकनं, वेल्डिंगं च माध्यमेन संसाधितुं शक्यते, तथा च भिन्न-भिन्न-डिजाइन-आवश्यकतानां पूर्तये विविध-आकारेषु दीपक-छायानां उत्पादनं कर्तुं शक्यते
नामः
|
PVC Sheet For दीपकछाया
|
|||
आकृति
|
700mm * 1000mm, 915mm * 1830mm, 1220mm * 2440mm या अनुकूलित
|
|||
स्थूलता
|
०.०५मिमी-६.०मिमी
|
|||
घनत्व
|
१.३६-१.४२ ग्राम/सेमी⊃३;
|
|||
तलं
|
चमकदार / मैट
|
|||
वर्ण
|
विविधवर्णेन सह अथवा costomized
|