Please Choose Your Language
भवान् अत्र अस्ति: गृहम्‌ » प्लास्टिकपत्रम् » पॉलीकार्बोनेट शीट » बहुदीवार पॉलीकार्बोनेट पत्रक » HSQY बहुदीवार बहुकार्बोनेट् पत्रकम्

लोडिंग्

Share to:
facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटन
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

HSQY बहुदीवार पॉलीकार्बोनेट शीट

बहुभित्तियुक्तं बहुकार्बोनेट् पत्रकं बहुस्तरीयं खोखले संरचनायुक्तं अभियांत्रिकीसामग्री अस्ति यत् असाधारणशक्तिं, तापनिरोधकं, प्रकाशसञ्चारं च प्रदाति वास्तुशिल्प-औद्योगिक-कृषि-प्रयोगेषु अस्य बहुप्रयोगः भवति ।
  • HSQY

  • पॉलीकार्बोनेट शीट

  • स्पष्टं, रङ्गिणं

  • १.२ - १२ मि.मी

  • १२२०,१५६०, १८२०, २१५० मि.मी

उपलब्धता : १.

बहुदीवार पॉलीकार्बोनेट पत्रक

बहुदीवार पॉलीकार्बोनेट पत्रक विवरण

बहुभित्तिः पॉलीकार्बोनेट् शीट्, पॉलीकार्बोनेट् खोखला शीट् अथवा ट्विनवाल शीट् इति अपि ज्ञायते, वास्तुशिल्प-औद्योगिक-कृषि-अनुप्रयोगाय विनिर्मितानि उन्नत-इञ्जिनीयरिङ्ग-सामग्रीणि सन्ति एतेषु पत्रेषु बहुस्तरीयं खोखले संरचना (उदाहरणार्थं, द्वि-भित्तिः, त्रि-भित्तिः, अथवा मधुकोश-विन्यासः) दृश्यते यत् असाधारणं बलं, ताप-अवरोधनं, प्रकाश-संचरणं च संयोजयति शतप्रतिशतम् कुमारी-पॉलीकार्बोनेट् रालतः निर्मिताः ते काच, ऐक्रेलिक, अथवा पॉलीइथिलीन इत्यादीनां पारम्परिकसामग्रीणां लघुभारयुक्ताः, स्थायित्वं, पर्यावरण-अनुकूलं च विकल्पाः सन्ति      

HSQY Plastic एकः प्रमुखः पॉलीकार्बोनेट् शीट् निर्माता अस्ति । वयं भवद्भ्यः चयनार्थं विविधवर्णेषु, प्रकारेषु, आकारेषु च बहु�तृतश्रेणीं प्रदामः । अस्माकं उच्चगुणवत्तायुक्ताः पॉलीकार्बोनेट्-पत्राणि भवतः सर्वान् आवश्यकतान् पूर्तयितुं उत्तमं प्रदर्शनं प्रददति।    

बहुदीवार पॉलीकार्बोनेट शीट विनिर्देश

उत्पाद मद बहुदीवार पॉलीकार्बोनेट पत्रक
पदार्थ पॉलीकार्बोनेट प्लास्टिक
वर्ण स्पष्ट, हरित, झील नीले, नीले, पन्ना, भूरा, घास हरे, ओपल, ग्रे, कस्टम
विस्तार २१०० मि.मी.
स्थूलता ४, ५, ६, ८, १०मिमी (२आरएस), १०, १२, १६मिमी(३आरएस)।
अनुप्रयोगः वास्तुकला, औद्योगिक, कृषि आदि।

बहुभित्तियुक्तं बहुकार्बोनेटपत्रस्य विशेषता

श्रेष्ठ प्रकाश संचरण : १. 

बहुभित्तिः पॉलीकार्बोनेट् पत्रिकाः ८०% पर्यन्तं प्राकृतिकप्रकाशप्रसारणस्य अनुमतिं ददति, एकरूपप्रकाशनार्थं छायाः, उष्णस्थानानि च न्यूनीकरोति । ग्रीनहाउस, आकाशप्रकाश, वितान च कृते आदर्शः । 


असाधारण ताप इन्सुलेशन : १. 

बहुस्तरीयः डिजाइनः वायुं फसयति, एकफलककाचस्य अपेक्षया ६०% पर्यन्तं उत्तमं इन्सुलेशनं प्रदाति । तापनशीतलनप्रणालीषु ऊर्जाव्ययस्य न्यूनीकरणं करोति । 


उच्च प्रभाव प्रतिरोध : १. 

अश्मपातं, भारी हिमं, मलिनतां च सहितुं शक्नोति, अतः तूफानप्रवणक्षेत्रेषु, तूफानप्रतिरोधीप्रयोगेषु च उपयुक्तं भवति ।


मौसमः तथा पराबैंगनी प्रतिरोधः : १. 

सह-निर्गतं पराबैंगनीसंरक्षणं पीतत्वं, क्षयञ्च निवारयति, प्रत्यक्षसूर्यप्रकाशे अपि दीर्घकालं यावत् स्थायित्वं सुनिश्चितं करोति ।


हल्कं सुलभं च स्थापना : १. 

बहुभित्तियुक्तस्य बहुकार्बोनेट्-पत्रस्य भारः काचस्य १/६ भागः भवति, येन संरचनात्मकभारः, स्थापनायाः व्ययः च न्यूनीकरोति । विशेषसाधनं विना स्थले एव कटनं, मोचनं, खननं च कर्तुं शक्यते ।


बहुभित्तिक पॉलीकार्बोनेट शीट का अनुप्रयोग

वास्तुकला परियोजनाएँ

छतम् & आकाशप्रकाशः : शॉपिंग मॉल, स्टेडियम, आवासीयभवनानि च कृते मौसमप्रतिरोधकं, हल्कं समाधानं प्रदाति। 


पैदलमार्गाः तथा वितानानि : मेट्रोप्रवेशद्वारेषु बसस्थानकेषु इत्यादिषु सार्वजनिकस्थानेषु स्थायित्वं सौन्दर्यस्य च आकर्षणं सुनिश्चितं करोति। 


कृषि समाधान 

ग्रीनहाउसः : सघनीकरणस्य प्रतिरोधं कुर्वन् वनस्पतिवृद्ध्यर्थं प्रकाशप्रसारणं तापनियन्त्रणं च अनुकूलयति ।


औद्योगिक एवं वाणिज्यिक उपयोग

तरणकुण्डस्य परिसराः : वर्षव्यापि उपयोगाय पारदर्शितायाः मौसमप्रतिरोधेन सह संयोजनं करोति ।


शोरबाधाः : राजमार्गेषु नगरीयक्षेत्रेषु च प्रभावी ध्वनिनिरोधनम्.


DIY तथा विज्ञापन

साइनेज तथा प्रदर्शनम् : रचनात्मकब्राण्डिंगसमाधानस्य कृते हल्कं अनुकूलनीयं च।


विशेषसंरचना

तूफानपटलाः : खिडकीनां द्वारेषु च तूफानानां, उड्डयनमलिनानां च



पूर्वतनम्‌: 
अग्रिम: 

उत्पाद श्रेणी

अस्माकं सर्वोत्तम उद्धरणं प्रयोजयन्तु

अस्माकं सामग्रीविशेषज्ञाः भवतः आवेदनस्य समीचीनसमाधानं चिन्तयितुं, उद्धरणं विस्तृतं समयरेखां च एकत्र स्थापयितुं साहाय्यं करिष्यन्ति।

ई-मेलः : १.  {[त०]} २.

समर्थनम्‌

© COPYRIGHT   2025 HSQY PLASTIC GROUP सर्वाधिकार सुरक्षित।