HSQY
पॉलीकार्बोनेट शीट
स्पष्टं, रङ्गिणं
१.२ - १२ मि.मी
१२२०,१५६०, १८२०, २१५० मि.मी
उपलब्धता : १. | |
---|---|
ट्विवाल पॉलीकार्बोनेट शीट
Twinwall Polycarbonate Sheets, polycarbonate hollow sheets अथवा twin wall sheets इति अपि ज्ञायते, वास्तुशिल्प-औद्योगिक-कृषि-अनुप्रयोगाय विनिर्मितानि उन्नत-इञ्जिनीयरिङ्ग-सामग्रीणि सन्ति एतेषु पत्रेषु बहुस्तरीयं खोखले संरचना (उदाहरणार्थं, द्वि-भित्तिः, त्रि-भित्तिः, अथवा मधुकोश-विन्यासः) दृश्यते यत् असाधारणं बलं, ताप-अवरोधनं, प्रकाश-संचरणं च संयोजयति शतप्रतिशतम् कुमारी-पॉलीकार्बोनेट् रालतः निर्मिताः ते काच, ऐक्रेलिक, अथवा पॉलीइथिलीन इत्यादीनां पारम्परिकसामग्रीणां लघुभारयुक्ताः, स्थायित्वं, पर्यावरण-अनुकूलं च विकल्पाः सन्ति
HSQY Plastic एकः प्रमुखः पॉलीकार्बोनेट् शीट् निर्माता अस्ति । वयं भवद्भ्यः चयनार्थं विविधवर्णेषु, प्रकारेषु, आकारेषु च बहुकार्बोनेट्-पत्राणां विस्तृतश्रेणीं प्रदामः । अस्माकं उच्चगुणवत्तायुक्ताः पॉलीकार्बोनेट्-पत्राणि भवतः सर्वान् आवश्यकतान् पूर्तयितुं उत्तमं प्रदर्शनं प्रददति।
उत्पाद मद | ट्विवाल पॉलीकार्बोनेट शीट |
पदार्थ | पॉलीकार्बोनेट प्लास्टिक |
वर्ण | स्पष्ट, हरित, झील नीले, नीले, पन्ना, भूरा, घास हरे, ओपल, ग्रे, कस्टम |
विस्तार | २१०० मि.मी. |
स्थूलता | ४, ५, ६, ८, १०मिमी (२आरएस) २. |
अनुप्रयोगः | वास्तुकला, औद्योगिक, कृषि आदि। |
श्रेष्ठ प्रकाश संचरण : १.
बहुभित्तिः पॉलीकार्बोनेट् पत्रिकाः ८०% पर्यन्तं प्राकृतिकप्रकाशप्रसारणस्य अनुमतिं ददति, एकरूपप्रकाशनार्थं छायाः, उष्णस्थानानि च न्यूनीकरोति । ग्रीनहाउस, आकाशप्रकाश, वितान च कृते आदर्शः ।
असाधारण ताप इन्सुलेशन : १.
बहुस्तरीयः डिजाइनः वायुं फसयति, एकफलककाचस्य अपेक्षया ६०% पर्यन्तं उत्तमं इन्सुलेशनं प्रदाति । तापनशीतलनप्रणालीषु ऊर्जाव्ययस्य न्यूनीकरणं करोति ।
उच्च प्रभाव प्रतिरोध : १.
अश्मपातं, भारी हिमं, मलिनतां च सहितुं शक्नोति, अतः तूफानप्रवणक्षेत्रेषु, तूफानप्रतिरोधीप्रयोगेषु च उपयुक्तं भवति ।
मौसमः तथा पराबैंगनी प्रतिरोधः : १.
सह-निर्गतं पराबैंगनीसंरक्षणं पीतत्वं, क्षयञ्च निवारयति, प्रत्यक्षसूर्यप्रकाशे अपि दीर्घकालं यावत् स्थायित्वं सुनिश्चितं करोति ।
हल्कं सुलभं च स्थापना : १.
बहुभित्तियुक्तस्य बहुकार्बोनेट्-पत्रस्य भारः काचस्य १/६ भागः भवति, येन संरचनात्मकभारः, स्थापनाव्ययः च न्यूनीकरोति । विशेषसाधनं विना स्थले एव कटनं, मोचनं, खननं च कर्तुं शक्यते ।
वास्तुकला परियोजनाएँ
छतम् & आकाशप्रकाशः : शॉपिंग मॉल, स्टेडियम, आवासीयभवनानि च कृते मौसमप्रतिरोधकं, हल्कं समाधानं प्रदाति।
पैदलमार्गाः तथा वितानानि : मेट्रोप्रवेशद्वारेषु बसस्थानकेषु इत्यादिषु सार्वजनिकस्थानेषु स्थायित्वं सौन्दर्यस्य च आकर्षणं सुनिश्चितं करोति।
कृषि समाधान
ग्रीनहाउसः : सघनीकरणस्य प्रतिरोधं कुर्वन् वनस्पतिवृद्ध्यर्थं प्रकाशप्रसारणं तापनियन्त्रणं च अनुकूलयति ।
औद्योगिक एवं वाणिज्यिक उपयोग
तरणकुण्डस्य परिसराः : वर्षव्यापि उपयोगाय पारदर्शितायाः मौसमप्रतिरोधेन सह संयोजनं करोति ।
शोरबाधाः : राजमार्गेषु नगरीयक्षेत्रेषु च प्रभावी ध्वनिनिरोधनम्.
DIY तथा विज्ञापन
साइनेज तथा प्रदर्शनम् : रचनात्मकब्राण्डिंग समाधानार्थं हल्कं अनुकूलनीयं च।
विशेषसंरचना
तूफानपटलाः : खिडकीनां द्वारेषु च तूफानानां, उड्डयनमलिनानां च रक्षणं करोति ।