HSQY
बगास्से प्लेट्स
६', ८', १०' ।
श्वेत, प्राकृतिक
१ विभागः
500
| उपलब्धता : १. | |
|---|---|
बगास्से प्लेट्स
बगास् प्लेट् स्थायिपैकेजिंगसमाधानस्य भागः अस्ति, यत् पारम्परिक डिस्पोजेबल पेपरस्य प्लास्टिकस्य च उत्पादानाम् पर्यावरणस्य अनुकूलं विकल्पं प्रदाति अस्माकं बागास् प्लेट् उपभोक्तृभ्यः स्थायिसामग्रीणां उपयोगेन प्राकृतिकसंसाधनानाम् संरक्षणस्य अवसरं प्रदाति। सम्यक् पूरित-कार्यक्रमेषु, पार्टिषु, अथवा दैनन्दिन-उपयोगाय विनिर्मिताः एताः प्लेटाः भवतः व्यस्तजीवनं सरलीकरोति, भवेत् तत् गृहे वा गमनसमये वा।

| उत्पाद मद | बगास्से प्लेट्स |
| सामग्री प्रकार | प्रक्षालित, प्राकृतिक |
| वर्ण | श्वेत, प्राकृतिक |
| डिब्बा | १-विभागः |
| आकृति | ६', 8', 10' इति । |
| आकारः | चतुरश्रः |
| आयामाः | १६०x१६०x१६मिमी (६'), २००x२००x१६मिमी (८'), २६०x२६०x२०मिमी (१०') |
प्राकृतिक बागास् (इक्षुः) इत्यस्मात् निर्मिताः एताः प्लेट् पूर्णतया खादयोग्याः जैवविघटनीयाः च सन्ति, येन पर्यावरणस्य उपरि भवतः प्रभावः न्यूनीकरोति ।
एतानि रात्रिभोजनस्य थालीः दृढाः, लीक-प्रूफाः च भवन्ति, तेषु न नमनं, भङ्गं वा विना बहुमात्रायां भोजनं धारयितुं शक्यते ।
एतानि प्लेट् भोजनं पुनः तापयितुं सुविधाजनकाः सन्ति तथा च माइक्रोवेव सुरक्षिताः सन्ति, येन भवन्तः भोजनसमये अधिकं लचीलतां प्राप्नुवन्ति ।
आकारस्य आकारस्य च विविधता तेषां भोजनालयस्य, भोजनालयस्य, होटेलस्य, भोजनालयस्य, गृहस्य च सर्वप्रकारस्य पार्टिषु, उत्सवेषु च परिपूर्णं करोति