HSQY
बगास्से क्लैम्शेल बक्से
श्वेत, प्राकृतिक
१ विभागः
६.८ x ४.८ x २ इञ्च्, ७ x ५ x २.७ इञ्च् ।
| उपलब्धता : १. | |
|---|---|
बगास्से क्लैम्शेल कंटेनर
बागास्से क्लैम्शेल् बॉक्स् फास्ट् फूड् टेकअवे इत्यस्य कृते सम्यक् पर्यावरणस्य अनुकूलं समाधानम् अस्ति। अस्माकं बागास् खाद्यपेटिकाः बागास्, इक्षुतन्तुना निर्मिताः भवन्ति। एतानि पेटीः फ्रीजर-माइक्रोवेव-सुरक्षितानि सन्ति, तेषां उपयोगेन उष्णशीतभोजनयोः धारणं कर्तुं शक्यते । बागास् क्लैम्शेल् मध्याह्नभोजनपेटिका कार्बन उत्सर्जनं महत्त्वपूर्णतया न्यूनीकरोति, येन ग्रहस्य कृते स्मार्टः विकल्पः भवति ।

| उत्पाद मद | बगास्से क्लैम्शेल बक्से |
| सामग्री प्रकार | प्रक्षालित, प्राकृतिक |
| वर्ण | श्वेत, प्राकृतिक |
| डिब्बा | १ विभागः |
| क्षमता | ४५०मिली, ६००मि.ली |
| आकारः | आयत |
| आयामाः | १७३x१२४x५३मिमी, १८२x१३६x६८मिमी |
प्राकृतिक बागास् (इक्षुः) इत्यस्मात् निर्मिताः एते पेटीः पूर्णतया कम्पोस्टेबलाः जैवविघटनीयाः च सन्ति, येन पर्यावरणस्य उपरि भवतः प्रभावः न्यूनीकरोति ।
तेषां दृढं, स्थायिनिर्माणं तेषां उष्णशीतभोजनवस्तूनि सहजतया सम्भालितुं समर्थयति, येन ते दबावेन बकसः न करिष्यन्ति इति सुनिश्चितं भवति ।
एते पेटीः भोजनं पुनः तापयितुं सुलभाः सन्ति तथा च माइक्रोवेव सुरक्षिताः सन्ति, येन भवन्तः भोजनसमये अधिकं लचीलतां प्राप्नुवन्ति ।
आकारस्य आकारस्य च विविधता कार्यालयस्य, विद्यालयस्य, पिकनिकस्य, गृहस्य, भोजनालयस्य, पार्टी इत्यादीनां कृते परिपूर्णं करोति पोर्टेबलं हल्कं च, पिकनिकस्य खाद्यपैकेजिंगप्रकरणानाम् कृते भवता सह वहितुं सुलभम्।