PP बन्धन कवर प्लास्टिक बन्धन कवर का एक प्रकार है, जो PolyPropylene प्लास्टिक से बनाते हैं। ते स्वस्य स्थायित्वस्य, विदारणस्य, मोचनस्य च प्रतिरोधस्य च कृते प्रसिद्धाः सन्ति।
PVC बन्धन कवर: यह दृढ़, पारदर्शी एवं लागत-प्रभावी है।
पालतूपजीवी बन्धन कवर: यह सुपर स्पष्ट, उच्च गुणवत्ता, और पुनःप्रयोज्य है।
पुस्तकस्य वा प्रस्तुतीकरणस्य वा पृष्ठभागे प्लास्टिकबन्धनकवरस्य उपयोगः भवति । प्लास्टिक बन्धन कवर आवरण विभिन्न सामग्री प्रकारों में आते हैं: PVC, PET या PP प्लास्टिक। प्रत्येकस्य स्वकीयानि लक्षणानि सन्ति तथा च पुस्तकानां दस्तावेजानां च कृते उत्तमं बलं रक्षणं च प्रदाति।
आम्, वयं भवन्तं निःशुल्कनमूनानि प्रदातुं प्रसन्नाः स्मः।
आम्, प्लास्टिक-बन्धन-कवराः भवतः लोगो-सहितं अनुकूलिताः भवितुम् अर्हन्ति, यत् भवतः व्यवसायाय व्यावसायिक-प्रतिबिम्बं निर्मातुं साहाय्यं कर्तुं शक्नोति ।
नियमित-उत्पादानाम् कृते अस्माकं MOQ 500-पैक् अस्ति । विशेषवर्णेषु, मोटाईषु, आकारेषु च प्लास्टिकबन्धनकवरस्य कृते MOQ 1000 पैक् भवति ।