उपलब्धता: | |
---|---|
उत्पाद विवरण
यदा पैकेजिंग् इत्यस्य विषयः आगच्छति तदा सम्भाव्यग्राहकानाम् आकर्षणे उत्पादस्य प्रस्तुतिः महत्त्वपूर्णां भूमिकां निर्वहति । पारदर्शी पीवीसी पत्रिकाः पैकेजिंग् उद्योगे क्रान्तिं कृतवन्तः येन व्यवसायाः कस्टम् बॉक्स पीवीसी स्पष्ट खिडकीपेटिकाः निर्मातुं शक्नुवन्ति ये न केवलं उत्पादस्य रक्षणं कुर्वन्ति अपितु आकर्षकरूपेण अपि प्रदर्शयन्ति।
स्थूलता | 125माइक्रोन, 150माइक्रोन, 180माइक्रोन, 200माइक्रोन, 220माइक्रोन, 240माइक्रोन, 250माइक्रोन, 280माइक्रोन, 300माइक्रोन |
आकृति |
700*1000mm, 750*1050mm, 915*1830mm, 1220*2440mm तथा अन्य अनुकूलित |
पैकिंग |
शीट पीई फिल्म + क्राफ्ट पेपर + ट्रे पैकिंग |
प्रसवसमयः |
५-२० दिवसाः |
पारदर्शी पीवीसी (Polyvinyl Chloride) पत्राणि हल्कानि, लचीलानि, स्पष्टानि च प्लास्टिकपत्राणि सन्ति, ये असाधारणपारदर्शितायाः कृते प्रसिद्धाः सन्ति । एतानि पत्राणि पीवीसी रालस्य पतलीपत्रेषु संसाधयित्वा निर्मिताः भवन्ति, यस्य परिणामेण एतादृशी सामग्री भवति यत् न केवलं दृग्गोचररूपेण आकर्षकं अपितु स्थायित्वं बहुमुखी च भवति
पारदर्शी पीवीसी-पत्राणि निर्दोषं स्पष्टतां प्रददति, येन ग्राहकाः पैकेजिंग्-अन्तर्गतं उत्पादं द्रष्टुं शक्नुवन्ति । एतत् विशेषता विशेषतया तेषां वस्तूनाम् कृते लाभप्रदं भवति ये दृश्य-आकर्षणम् अवलम्बन्ते, यथा सौन्दर्य-सामग्री, इलेक्ट्रॉनिक्स, मिष्टान्नं च । स्पष्टविण्डो निर्बाधं दृश्यं प्रदाति, ग्राहकाः उत्पादस्य अधिकं अन्वेषणं कर्तुं प्रलोभयति ।
उत्पादस्य प्रदर्शनं महत्त्वपूर्णं भवति चेदपि रक्षणं प्राथमिकचिन्ता एव अस्ति । पारदर्शी पीवीसी-पत्राणि स्थायित्वं प्राप्नुवन्ति, आर्द्रतायाः, धूलस्य, पर्यावरणीयकारकाणां च प्रतिरोधकाः भवन्ति । एतेन निर्मातृतः उपभोक्तृपर्यन्तं यावत् यात्रायां उत्पादः प्राचीनस्थितौ एव तिष्ठति इति सुनिश्चितं भवति ।
पारदर्शी पीवीसी-पत्राणां एकः प्रमुखः लाभः अनुकूलने तेषां बहुमुखी प्रतिभा अस्ति । व्यवसायाः अनुरूपं स्पष्टं खिडकीपेटिकाः निर्मातुम् अर्हन्ति ये तेषां ब्राण्डिंग् तथा उत्पादविनिर्देशैः सह सङ्गताः भवन्ति । व्यक्तिगतकरणस्य एषः स्तरः ब्राण्ड्-परिचयं वर्धयति, स्मरणीयं अनबॉक्सिंग् अनुभवं च पोषयति ।
यथा यथा पर्यावरण-अनुकूल-समाधानस्य मागः वर्धते तथा तथा पारदर्शी-पीवीसी-पत्राणि स्थायित्व-मानकानां पूर्तये अनुकूलतां प्राप्तवन्तः । अधुना बहवः निर्मातारः जैवविघटनशीलाः पुनःप्रयोगयोग्याः च विकल्पाः प्रददति, येन ते स्वस्य पर्यावरणीयप्रभावं न्यूनीकर्तुं इच्छन्तीनां व्यवसायानां कृते उत्तरदायी विकल्पः भवन्ति ।
कस्टम् पेटीनां कृते पारदर्शकं पीवीसी-पत्रं चयनं कुर्वन् मोटाई, स्थायित्वं, स्पष्टता च इत्यादयः कारकाः विचारणीयाः । उच्चगुणवत्तायुक्ताः पीवीसी-पत्राणि इष्टतमदृश्यतां रक्षणं च सुनिश्चितयन्ति ।
खुदराव्यापाराः विशेषतः फैशन-प्रसाधन-प्रसाधन-व्यापारिणः स्व-उत्पादानाम् प्रदर्शनार्थं स्पष्ट-खिडकी-पेटिकानां उपयोगं कुर्वन्ति, तथा च तेषां संचालनात् सुरक्षिताः भवन्ति । पारदर्शिता ग्राहकानाम् क्रयणनिर्णयस्य सूचितं कर्तुं साहाय्यं करोति।
भोजनालयाः, बेकरी च स्वस्य मनोहरं व्यञ्जनं प्रदर्शयितुं स्पष्टजालकपेटिकानां उपयोगं कुर्वन्ति, ग्राहकानाम् अन्तः मुखजलप्रसन्नतायाः दृश्यपूर्वावलोकनेन लोभयन्ति
इलेक्ट्रॉनिक्स-उद्योगः स्पष्ट-खिडकी-पेटिकानां लाभं प्राप्नोति यत् ग्राहकाः पैकेजिंग् न उद्घाट्य यन्त्रस्य विशेषतानां आकलनं कर्तुं शक्नुवन्ति । एतत् विशेषता ब्राण्ड्-उपभोक्तृयोः मध्ये विश्वासं पारदर्शितां च निर्माति ।
पारदर्शी पीवीसी-पत्राणि अनुकूलनस्य ब्राण्डिंग्-करणस्य च प्रचुराणि अवसरानि प्रददति । पैकेजिंग् इत्यत्र लोगो, उत्पादसूचना, डिजाइनं च मुद्रयित्वा ब्राण्ड्-परिचयं वर्धयितुं शक्यते । रङ्गिणः पीवीसी-पत्राणां उपयोगेन अद्वितीयं स्पर्शं योजयितुं शक्यते, येन ब्राण्ड् अधिकं पृथक् भवति ।
पारदर्शी पीवीसी-पैकेजिंग् इत्यस्य भविष्यं आशाजनकम् अस्ति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा वयं पराबैंगनीसंरक्षणस्य, खरचनाविरोधीलेपनस्य, स्थायित्वस्य च दृष्ट्या नवीनतायाः अपेक्षां कर्तुं शक्नुमः । आकर्षकदृश्यानां माध्यमेन ग्राहकानाम् आकर्षणं लक्ष्यं कृत्वा व्यवसायानां कृते पारदर्शी पीवीसी पैकेजिंग् सम्भवतः लोकप्रियः विकल्पः एव तिष्ठति।
पारदर्शी पीवीसी पत्रेषु दृग्गतरूपेण हड़ताली कार्यात्मकं च समाधानं प्रवर्तयित्वा कस्टम् बॉक्स पैकेजिंग् पुनः परिभाषितम् अस्ति । पैकेजिंग् इत्यस्मिन् पारदर्शकविण्डोजस्य एकीकरणेन ग्राहकाः संलग्नानाम् उत्पादानाम् रक्षणं कुर्वन् आकर्षकम् अनुभवं प्राप्नुवन्ति ।