HSQY
पॉलीकार्बोनेट शीट
स्पष्टं, रङ्गिणं
१.२ - १२ मि.मी
१२२०,१५६०, १८२०, २१५० मि.मी
उपलब्धता : १. | |
---|---|
बनावटयुक्त पॉलीकार्बोनेट पत्रक
बनावटयुक्तं बहुकार्बोनेट् पत्रकं बहुकार्बोनेटपत्रं भवति यस्य पृष्ठभागः प्रतिरूपयुक्तः अथवा बनावटयुक्तः भवति यः तस्य कार्यक्षमतां सौन्दर्यस्य आकर्षणं च वर्धयति । इदं पत्रं बहुकार्बोनेट् इत्यस्य मूललाभान् धारयन् उत्तमं प्रकाशप्रसारणं, न्यूनीकृतं चकाचौंधं, वर्धितं गोपनीयता, उन्नतं खरचप्रतिरोधं च प्रदाति यत्र धुन्धला दृष्टिः, न्यूनीकृतः चकाचौंधप्रकाशः च आवश्यकः भवति तत्र अनुप्रयोगानाम् कृते एतत् उत्तमं समाधानम् अस्ति ।
HSQY Plastic एकः प्रमुखः पॉलीकार्बोनेट् शीट् निर्माता अस्ति । वयं भवद्भ्यः चयनार्थं विविधवर्णेषु, प्रकारेषु, आकारेषु च बहुकार्बोनेट्-पत्राणां विस्तृतश्रेणीं प्रदामः । अस्माकं उच्चगुणवत्तायुक्ताः पॉलीकार्बोनेट्-पत्राणि भवतः सर्वान् आवश्यकतान् पूर्तयितुं उत्तमं प्रदर्शनं प्रददति।
उत्पाद मद | बनावटयुक्त पॉलीकार्बोनेट पत्रक |
पदार्थ | पॉलीकार्बोनेट प्लास्टिक |
वर्ण | स्पष्ट, हरित, नीला, धूम, भूरा, ओपल, कस्टम |
विस्तार | १२२०, १५६०, १८२०, २१५० मि.मी. |
स्थूलता | १.५ मिमी - १२ मिमी, कस्टम |
अनुप्रयोगः | सामान्यम्, बहिः उपयोगः |
प्रकाशसञ्चारः : १.
पत्रस्य प्रकाशसञ्चारः उत्तमः अस्ति, यः ८५% अधिकं प्राप्तुं शक्नोति ।
मौसमप्रतिरोधः : १.
पत्रस्य पृष्ठभागं पराबैंगनी-प्रतिरोधी-मौसम-उपचारेन उपचारः क्रियते यत् पराबैंगनी-संपर्कस्य कारणेन रालस्य पीतवर्णः न भवति
उच्चप्रभावप्रतिरोधः : १.
अस्य आघातबलं साधारणकाचस्य १० गुणा, साधारणनालीदारपत्रस्य ३-५ गुणा, टेम्पर्डकाचस्य २ गुणा च भवति ।
ज्वाला निरोधक : १.
ज्वालानिरोधकं प्रथमश्रेणी, न अग्निबिन्दुः, न विषाक्तवायुः इति चिह्नितः अस्ति ।
तापमानस्य प्रदर्शनम् : १.
उत्पादः -40°C~+120°C परिधिमध्ये विकृतः न भवति ।
लघुभार : १.
लघु, वहनं, खननं च सुलभं, निर्माणं प्रक्रियां च सुलभं, कटनस्थापनयोः समये न भङ्गः सुलभः ।
स्नानगृहाणि, आन्तरिकसज्जा, प्रकाशः, आन्तरिकविभाजनं, पटलः, सूर्याच्छादनं, छतम्।