HSQY
पॉलीस्टायरीन शीट
श्वेत, कृष्ण, रंगीन, अनुकूलित
0.2 - 6mm, अनुकूलित
उपलब्धता : १. | |
---|---|
पॉलीस्टायरीन शीट
पॉलीस्टायरीन (PS) पत्रिका एकः उष्णप्लास्टिकः पदार्थः अस्ति तथा च सर्वाधिकं प्रयुक्तेषु प्लास्टिकेषु अन्यतमः अस्ति । अस्य उत्तमाः विद्युत्-यान्त्रिक-गुणाः, उत्तम-प्रक्रियाक्षमता च सन्ति, वर्ण-परिधिषु च उपलभ्यते । उच्चप्रभावयुक्तं पॉलीस्टायरीन (HIPS) शीट् एकं कठिनं, न्यूनलाभयुक्तं प्लास्टिकं भवति यस्य निर्माणं सुलभं भवति, तापरूपं च भवति । प्रायः तेषु अनुप्रयोगेषु अस्य उपयोगः भवति यत्र उच्चप्रभावप्रतिरोधः, प्रसंस्करणक्षमता च किफायतीमूल्येन आवश्यकी भवति ।
प्लास्टिकसामग्रीषु HSQY Plastic इत्यस्य विशेषज्ञता अस्माकं ग्राहकानाम् कृते वयं यत् समाधानं प्रदामः तेषु अन्यतमम् अस्ति। वयं सर्वाधिकं प्रतिस्पर्धात्मकमूल्येषु पोलिस्टायरीनस्य उत्तमं विस्तृतं च श्रेणीं आपूर्तिं कुर्मः। अस्माभिः सह स्वस्य पॉलीस्टायरीन-आवश्यकतानां साझां कुर्वन्तु तथा च वयं मिलित्वा भवतः अनुप्रयोगस्य समीचीनं समाधानं चिन्वितुं शक्नुमः।
उत्पाद मद | पॉलीस्टायरीन शीट |
पदार्थ | पॉलीस्टायरीन (PS) ९. |
वर्ण | श्वेत, कृष्ण, रूढिगत |
विस्तार | मैक्स। १६००मि.मी |
स्थूलता | 0.2mm तः 6mm, कस्टम |
उच्च प्रभाव प्रतिरोध : १.
रबरसंशोधकैः वर्धितं PS शीट्, HIPS शीट् दरारं विना आघातं स्पन्दनं च सहन्ते, मानकपोलिस्टायरीनात् अधिकं प्रदर्शनं कुर्वन्ति ।
सुलभं निर्माणम् : १.
PS शीट् लेजर-कटनम्, डाई-कटिंग्, सीएनसी-यन्त्रीकरणं, थर्मोफॉर्मिंग्, वैक्यूम-निर्माणं च सह सङ्गतम् अस्ति । तत् गोंदं, चित्रितं, स्क्रीन-मुद्रणं वा कर्तुं शक्यते ।
हल्के व कठोर : .
PS शीट् उच्चकठोरता सह न्यूनभारं संयोजयति, संरचनात्मकप्रदर्शनं निर्वाहयन् परिवहनव्ययस्य न्यूनीकरणं करोति ।
रासायनिक एवं आर्द्रता प्रतिरोध : १.
जलस्य, पतला-अम्लस्य, क्षारस्य, मद्यस्य च प्रतिरोधं करोति, आर्द्र-अथवा मृदु-संक्षारक-वातावरणेषु दीर्घायुः सुनिश्चितं करोति ।
चिकनी पृष्ठीय समाप्ति : १.
PS पत्रिकाः उच्चगुणवत्तायुक्तमुद्रणार्थं, लेबलिंग्, अथवा ब्राण्डिंग् अथवा सौन्दर्यप्रयोजनार्थं लेमिनेशनार्थं आदर्शाः सन्ति ।
पैकेजिंग् : इलेक्ट्रॉनिक्स, सौन्दर्यप्रसाधनं, खाद्यपात्रं च कृते सुरक्षात्मकं ट्रे, क्लैम्शेल्, ब्लिस्टरपैक् च ।
चिह्नानि तथा प्रदर्शनानि : हल्के खुदरा चिह्नानि, क्रयबिन्दु (POP) प्रदर्शनानि, प्रदर्शनीपैनलानि च।
मोटरवाहनघटकाः : आन्तरिकं ट्रिमं, डैशबोर्डं, सुरक्षात्मककवरं च।
उपभोक्तृवस्तूनि : रेफ्रिजरेटरस्य लाइनर्, खिलौनाभागाः, गृहोपकरणस्य आवासाः च।
DIY & Prototyping : सुलभकटनस्य आकारस्य च कारणेन मॉडल-निर्माणं, विद्यालयस्य परियोजनाः, शिल्प-अनुप्रयोगाः च।
Medical & Industrial : नसबंदीयोग्याः ट्रे, उपकरणकवरः, तथा गैर-भार-वाहकघटकाः।