HSQY
पॉलीस्टायरीन शीट
स्पष्टः
0.2 - 6mm, अनुकूलित
अधिकतम 1600 मि.मी.
उपलब्धता : १. | |
---|---|
सामान्य प्रयोजन पॉलीस्टायरीन पत्रक
सामान्यप्रयोजनं पॉलीस्टायरीन (GPPS) पत्रकं कठोरं, पारदर्शकं थर्मोप्लास्टिकं भवति यत् असाधारणस्पष्टतायाः कृते प्रसिद्धम् अस्ति । अस्य काचसदृशं पारदर्शिता भवति, तस्य विविधाकाराः सुलभतया ढालितुं शक्यन्ते । जीपीपीएस पत्रिकाः किफायतीः सरलाः च सन्ति, येन ते एतादृशानां अनुप्रयोगानाम् आदर्शाः भवन्ति येषां सौन्दर्य-आकर्षणस्य आवश्यकता भवति, यथा पैकेजिंग्, प्रदर्शनं, उपभोक्तृ-उत्पादाः च
HSQY Plastic इति प्रमुखः पॉलीस्टायरीनपत्रनिर्माता अस्ति । वयं भिन्न-भिन्न-मोटाई-वर्ण-विस्तार-युक्तानि अनेकाः प्रकाराणि पॉलीस्टायरीन-पत्राणि प्रदामः । GPPS पत्रिकाणां कृते अद्यैव अस्माभिः सह सम्पर्कं कुर्वन्तु।
उत्पाद मद | सामान्य प्रयोजन पॉलीस्टायरीन पत्रक |
पदार्थ | पॉलीस्टायरीन (Ps) 1 . |
वर्ण | स्पष्टः |
विस्तार | मैक्स। १६००मि.मी |
स्थूलता | 0.2mm तः 6mm, कस्टम |
असाधारण स्पष्टता एवं चमक : १.
जीपीपीएस-पत्राणि स्पार्कलिंग् पारदर्शिताम् उच्च-चमक-पृष्ठं च प्रदास्यन्ति, यत् खुदरा-प्रदर्शनम् अथवा खाद्य-पैकेजिंग् इत्यादिषु दृग्गत-माङ्गल्य-अनुप्रयोगानाम् आदर्शम् अस्ति ।
सुलभं निर्माणम् : १.
जीपीपीएस-पत्राणि लेजर-कटनम्, थर्मोफॉर्मिंग्, वैक्यूम-फॉर्मिंग्, सीएनसी-यन्त्रीकरणेन च सह सङ्गताः सन्ति । ब्राण्डिंग् प्रयोजनार्थं गोंदं, मुद्रणं, लेमिनेशनं वा कर्तुं शक्यते ।
हल्के तथा कठोर : १.
जीपीपीएस-पत्राणि न्यूनभारं उच्चकठोरता च संयोजयन्ति, संरचनात्मकं अखण्डतां निर्वाहयन् परिवहनव्ययस्य न्यूनीकरणं करोति ।
रासायनिक प्रतिरोध : १.
जलं, क्षीणं अम्लं, मद्यं च प्रतिरोधयति, अ-संक्षारकवातावरणेषु स्थायित्वं सुनिश्चितं करोति ।
व्यय-प्रभावी उत्पादन : १.
ऐक्रेलिक अथवा पॉलीकार्बोनेट् इत्यादीनां विकल्पानां तुलने सामग्रीयाः प्रसंस्करणस्य च व्ययः न्यूनः भवति ।
पैकेजिंग् : स्पष्टभोजनपात्रेषु, ट्रेषु, ब्लिस्टरपैकेषु, तथा च सौन्दर्यप्रसाधनप्रकरणेषु आदर्शः यत्र उत्पादस्य दृश्यता अत्यावश्यकी भवति।
उपभोक्तृवस्तूनि : सामान्यतया चित्रचतुष्कोणेषु, भण्डारणपेटिकासु, गृहसामग्रीषु च सौन्दर्यस्य आकर्षणस्य कार्यक्षमतायाः च कृते उपयुज्यन्ते ।
Medical & Laboratory : इदं डिस्पोजेबल मेडिकल ट्रे, पेट्री डिश, तथा उपकरण आवासस्य कृते उपयुक्तं भवति तथा च स्पष्टतां स्वच्छतां च प्रदाति।
Signage & Displays : प्रकाशितचिह्नानां, विक्रयबिन्दुप्रदर्शनानां, प्रदर्शनस्थानानां च स्पष्टतायाः प्रकाशसञ्चारस्य च कारणेन परिपूर्णम्।
कला तथा डिजाइन : रचनात्मकपरियोजनासु पारदर्शितायाः, हेरफेरस्य सुगमतायाः च कारणेन कलाकारैः, वास्तुविदैः, मॉडलनिर्मातृभिः च अनुकूलम्।