HSQY
पॉलीप्रोपाइलीन पत्रक
कृष्ण, श्वेत, अनुकूलित
0.125mm - 3 mm, अनुकूलित
एंटी स्टेटिक
उपलब्धता : १. | |
---|---|
विरोधी स्थिर पॉलीप्रोपाइलीन शीट
एण्टीस्टैटिक पॉलीप्रोपाइलीन शीट् विशेषविरोधी योजकैः सह उच्चगुणवत्तायुक्तेन पॉलीप्रोपाइलीनरालेन निर्मितं प्रीमियमप्लास्टिकसामग्री अस्ति । इयं अद्वितीयसंरचना स्थिरसङ्ग्रहं निर्वहनं च निवारयति, येन यत्र विद्युत्स्थिरनिर्वाहः (ESD) संवेदनशीलसाधनानाम् अथवा उत्पादानाम् क्षतिं कर्तुं शक्नोति तेषु वातावरणेषु अयं अत्यावश्यकः विकल्पः भवति हल्कं, स्थायित्वं, सुलभतया अनुकूलनीयं च, एषा पत्रसामग्री विविधसुरक्षात्मकप्रयोगानाम् कृते बहुमुखी, व्यय-प्रभावी च समाधानं प्रदाति ।
HSQY Plastic एकः प्रमुखः पॉलीप्रोपाइलीनपत्रनिर्माता अस्ति । वयं भवद्भ्यः चयनार्थं विविधवर्णेषु, प्रकारेषु, आकारेषु च बहुप्रोपाइलीनपत्राणां विस्तृतश्रेणीं प्रदामः । अस्माकं उच्चगुणवत्तायुक्ताः पॉलीप्रोपाइलीनपत्राणि भवतः सर्वान् आवश्यकतान् पूर्तयितुं उत्तमं प्रदर्शनं प्रददति।
उत्पाद मद | विरोधी स्थिर पॉलीप्रोपाइलीन शीट |
पदार्थ | पॉलीप्रोपाइलीन प्लास्टिक |
वर्ण | श्वेत, कृष्ण, अनुकूलित |
विस्तार | अनुकूलित |
स्थूलता | ०.१ - ३ मि.मी |
प्रकारः | निष्कासितम् |
अनुप्रयोगः | स्थिरनियन्त्रणस्य आवश्यकतां विद्यमानाः उद्योगाः |
प्रभावी स्थिर-विरोधी संरक्षणम् : संवेदनशील-इलेक्ट्रॉनिक्स-घटकानाम् रक्षणं कृत्वा स्थिर-निर्माणं निर्वहनं च निवारयति.
Lightweight & Durable : दीर्घकालं यावत् उपयोगाय आघातस्य धारणस्य च प्रतिरोधं कुर्वन् परिवहनं च कर्तुं सुलभम्.
रासायनिकप्रतिरोधः : अम्लस्य, क्षारस्य, विलायकस्य च संपर्कं सहते, कठोरपरिस्थितौ विश्वसनीयतां सुनिश्चितं करोति.
CEasy to Fabricate : इदं कट्, ड्रिल, अथवा थर्मोफॉर्मिंग् इत्यनेन कस्टम् डिजाइन्स् इत्यस्य अनुकूलतायै सहजतया कर्तुं शक्यते.
तापमानस्थिरता : विस्तृततापमानपरिधिषु विश्वसनीयरूपेण कार्यं करोति, तस्य बहुमुख्यतां वर्धयति.
इलेक्ट्रॉनिक्स निर्माणम् : कार्यस्थानस्य चटाई, घटक-ट्रे, PCB-नियन्त्रणं, ESD-सुरक्षित-पैकेजिंग् च ।
Automotive & Aerospace : संवेदनशीलभागानाम्, ईंधनप्रणालीघटकानाम्, टूलिंग् जिगानां च कृते सुरक्षात्मकाः लाइनरः।
Medical & Pharmaceutical : स्थिर-रहित-उपकरण-आवासः, स्वच्छकक्ष-पात्रं, प्रयोगशाला-पृष्ठानि च।
Logistics & Packaging : इलेक्ट्रॉनिकवस्तूनाम् परिवहनार्थं एण्टी-स्टैटिक पैलेट्, बिन्स्, डिवाइडर च।
औद्योगिकयन्त्राणि : इन्सुलेटिङ्ग् आवरणं, कन्वेयरघटकाः, यन्त्ररक्षकाः च ।